andhatamasaM SaSivibhAmabhidadhAnA kaantimalamAsya kamalasya vidadhAnA | andhaka virodhi-dayitaa-smita-lavaSrIr.h- bhAtu bhuvanasya sakalasya kuSalAya || 1 bAhi vividhAkR^itimatI dvija-samuuhe pAhi gatihInamakhileSvari! kula.n naH | dEhi bahukAlabhajakAyaparametaM yAhi naganandini! yaSaH SaSivalaxam.h || 2 vArayati ghoratara pAtaka samUhaM vardhayati dharmamapi Sarmakaramante | ki~Nkara-janasya na kimAvahati bhavyaM Sa~Nkara-purandhri! tava pAda-paricharyA || 3 yasya manujasya hR^idaye.asti sadaye! te nAkachara sevyamayi pAda-sarasIjam.h | taM bhajati padmamukhi! padmavana-vAsA lAbha-bhavane bhavatu nAmarapurodhAH || 4 yadyakhila maunigaNa gIta guNajAlaM kAlabhayahAri karuNArasa marandam.h | adritanayA~Nghri-jala janma-hR^idaye syA- daShTama-gato.api vidadhAtu ravijaH kiM? || 5 lekha lalanaa kachasumaiH kR^ita baliM te yo bhajati pAdaghR^iNimAlina manaste | nistarati nUnamayamastamita mohaH Soka timiraM sakala-lOkagaNa-mAtaH || 6 Sitakara-darpahara vaktrajalajAte Sitagiri-nandini! tavA~NghrijalajAtam.h | yaH smarati devi! hR^idi vismarati so.ayaM viShTapamaSeShamapi kaShTa-tati-muktaH || 7 saktirayi yasya tava pAda-sarasI te SaktidharamAta ranalAkSha gR^ihanAthe | pUrNaSaSijaitramukhi! puNyapuruSho.asau svarNaSikharIva budhaloka SaraNaM syAt.h || 8 vairigaNa nirdalana khaDgavarapANe! vAsasi padordaSana-vAsasi cha SoNe! | netramiSha pAvaka viSeShita lalATe! pApamakhilaM jahimR^igAdhipati-ghoTe! || 9 vedachaya vedijanavAda viShayasya pratiyuta lokatati SokaSamanasya | vetana-vivarjita bhaTo.ayamahama~NghreH Sitakarapotadhara puNyavanite te || 10 kAryamayi me kimapi kAryapaTu buddheH pAda sarasIjayugalI parijanasya | amba! vada jambharipu gIta guNajAle! Sumbhakula-nASakari! SambhukulayoShe || 11 tvaM yadi SilAvadayi no vadasi kR^ityaM nAsti tava rAjya paTubuddhiriti satyam.h | AdiSa yathArha karaNIya kR^iti nityaM rAj~ni! bhuvanasya charaNAmburuha bhR^ityam.h || 12 pa~nchasu vihAya manasaH kimapi sa~NgaM puttrajana mitrajana bAndhava vadhUShu | eSha bhajate janani! pAdajalajaM te pAlaya nu mu~ncha nu tavopari sa bhAraH || 13 vajradharamukhya surasa~nchaya kirITa sthApita mahArghamaNi-ra~njita nakhAya | jIvitamadAyi jagadISvari! madIyaM pAdajalajAya tava pAlayanumA vA || 14 dehi jagadISvari! na vA madabhilAShaM pAhi karuNAvati! na vA kulamidaM naH | SUladharakAmini! surAsura-niShevyaM pAdakamalaM tavapare na vijahAmi || 15 pAsi kila pAdayugaki~Nkara samUhaM haMsi kila pApatatimApadi nutA tvam.h | dantivadana prasu? vadanti matimanto nAnR^itamidaM bhavatu, nAkijana varNye || 16 Sakramukha devatati-vandita visR^iShTe! vakraghana keLi! charaNe tava luThantam.h | Apadi nimagnamimamASritamanAtham.h nandihayasundari! na pAlayasi kena? || 17 ghoShamayamamba! vidadhAti padalagno nAvasi purANi kimu nAri badhirAsi? | vandi surabR^inda nuti bhAShita hR^itaM vA karNayugalaM tava kapAlikula yoShe! || 18 amba! bhava bimba phalakalpa radachele! sambarasapatna balakAri bahulIle! | prAgamR^itabhAnu mukuTasya madayitrI taM kuratataH paramurIkR^ita madartham.h || 19 nirmala sudhAkara kalAkalita maste dharmarata pAlini! dayAvati! namaste etamavadevi! charaNAmburuha-bandhuM Sita-dharaNIdhara-sute! gamayanAndhum.h || 20 adrikulapAlaka kuladhavaja patAke! bhadragajagAmini! daridramayimatyA | kShudramiva Sochyamima~Nghri jalajAptaM rudradayite! janani! pAhi na jahIhi || 21 astu tava pAda kamale sthitirajasraM nA.asti paraduHkhavivaSe hR^idi tu SAntiH | astu karuNomayamastu matilopaH kaShTamidamamba! mama bhUri pariSiShTam.h || 22 duHkhasukha bheda-rahitA na matirAsIt.h sAdhukhala bheda-rahitA na matirAsIt.h | bhAgyamiti mAnyamathavA mama tadetan.h- mAtariha sa~Ngha bhajane yadavakASaH || 23 astu mama khedamatirastu mama pakSho yatnaparatA.astu mama mA.astu cha vimokShaH | mokShamayi vedmi kulakShTa-tati mokShaM preShaya sakR^it.h tava maheSvari! kaTAkSham.h || 24 Sakvara-gaNen mukhare.atra gaNanAthe viShNu yaSasISavadhu! jiShNumukhavandye! | amba! karuNAM kuru Siva~Nkari! nira~Nka svaccha kiraNArbhaka vibhUshita lalATe || 25 nmA