विदित महिमा विश्वाधानादनेक विधाद्भुतात् प्रधितचरितः सर्वालोक प्रताप-विवर्धनात् . प्रकटितगुणः पापध्वान्त प्रसार-निरोधनात् प्रदिशतु शिवाहासो भासां निधिः कुशलानि मे .. 1 हृदि करुणया पूर्णा बाह्वोर्बलेन महीयसा पदकमलयोर्लक्ष्म्या भक्तैर्जनैरुपजीव्यया . मुखसित करे लावन्ण्येन त्रिकोण दृशांबलम् बहुविदधता kaaliimaata.avataat पदसेविनम् .. 2 जगदधिपया सिद्धं दोग्ध्र्याऽथवोत रसज्ञ्या मुनिजन-नुतं देवी-मन्त्रं जपेद्यदि मानवः . अमृतजलदीभूतः पूतः वियूग-विशेषवित् स इह वसुधालोके धरा गिरामभिवर्षति .. 3 इममभिमुखी भूताशातोदरी कमलालया हयगज-घतापूर्णाभ्यर्णं समेत्य निषेवते . सविभुदमिदं विश्वं तस्य प्रयाति पुनर्वशम् प्रधित-यशसां सिद्धीनां चाप्यमुं भजतेऽश्तकम् .. 4 सुविमलधियस्तस्य क्रोधाद् दृगम्बुधुत-द्युती रिपुजनवधूगाण्डा भोगो भवेदुत पाण्दुरः . सपदि भुवनव्याप्तं चाप्तैः प्रमाणपुरस्सरं भणितमजरं भद्रं ज्योतिः परं हृदि भासते .. 5 अदयमरिभिः क्रान्ते राष्त्रे, त्वमीश्वरि! रक्षिका सुमशरमुखैर्धूते चित्ते, त्वमीश्वरि! रक्षिका . प्रबल दुरितैर्ग्रस्ते वंशे, त्वमीश्वरि! रक्षिका प्यसृजति जलं मेघे मोघे, त्वमीश्वरि! रक्षिका .. 6 भगवति! निजौ साक्षात् पुत्रौ बृहस्पति-पावकौ गजपति गुहावेतौ वेशान्तर व्यवहारतः . भरत धरणीखण्डे हेतोः कृतसम्भवौ कलकलयुते काली देवि! व्याथाः कथयद्रुतम् .. 7 समयमयि ते धृत्वा पादाम्बुजं रमणः सुतो गिरिवरगुहास्वन्थः शान्तोनयेद्यदि नाद्भुतम् . स्थल-विरहतः स्वीयस्थने किमत्र समागतो न वदसि कुतः कार्यं तस्मै कुलाचलकन्यके! .. 8 परिभणति चेच्चिष्यव्यूहे महाद्भुत-सन्गती र्जननि! रमणो योगीशानस्ततो बहुनो फलम् . अमिततमया दृश्तेः शक्त्या कदा सरिणिं नये- दपथ-पतितं धात्री-लोकं तदेव वदाम्बिके .. 9 अहमिह कुतो हेतोर्जातो विषण्णतमे स्थले चरण-कमलच्चायां मायाधिराज्ञि! विहाय, ते . परमकरुणो घोरः शापः किमेश सवित्रि! ते किमपि भुविवा कार्यं कर्तुं नियोजितवत्यसि .. 10 व्रजति विलयं स्नेहो दूर प्रवास-वशादिति प्रवदति बुधः कश्चित् सत्यं प्रभाति तदम्बिके . भगवति! निजे कुक्षौ जातं दिवो धरणीगतं स्मृतिसरणितो दूरे हाहा! करोषि रुषा यथा .. 11 मम तु विमला हृद्याविद्या महेश्वरि! याऽभव- न्मनसि च परा चित्रा शक्तिश्चिरन्तनि! याऽभवत् . वचसि च महद्भाग्यं श्लाघ्यं यदीड्यतमेऽभवत् तदयि गलितं मत्तो वित्तत्रयं भवतो भुवि .. 12 कृतमयि मया पापं घोरं सुकर्मसु सङ्गिनाम् यदहमदयोविघ्नं nR^iiNaaM मुहुर्मुहुराचरम् . अतिकतुफलं तस्याश्नामि श्रितो नरविग्रहम् प्रमध नृपतेर्जये? माये! जनन्यव मामिमम् .. 13 न भवसि दृशोर्मर्गे लूकाधिराज्ञि! कुतोगिरो न च बहुकृपे स्वप्ने वा त्वं प्रयच्चसि दर्शनम् . अपनयसि नो सन्देहं वा परोक्ष-कृपा-वशा- दपि सुरनुते! लग्नाकार्यान्थरेक् मुतादया. .. 14 निरवधि शिवे! महात्मं ते भणन्ति महर्शि यो, मनसि करुणानन्यूनाते, यथा प्रथिताः कथाः . तदिदमखिलं मिथ्या स्यादित्यसाध्यमुदीरितुं, यदसि विमुखी पुत्त्रे किं वा भवेदिह कारणम् .. 15 भुवन भरणं नाल्पं कार्यं न देवि! तवक्षणो गुरु च बहुलं कृत्यं तवास्ति नतन्मृषा . न तव कठिनं मौनं निन्द्यं तथाऽपि न पार्वति स्मर सकृदिमं दीनं पुत्रं तदेव ममाधिकम् .. 16 न भवति सुधाधारा वर्षादयं मुदित स्तनौ मधु-मदमुषां वाचां सर्गान्न चाप्ययमुद्धतः . तव पदयुगे निष्ठा-लाभान्नतृप्यति चाप्ययं भगवति! चिरात् सन्देशं ते सुतः प्रतिवीक्षते .. 17 किमिह भुवने कर्तव्यं मे किमर्थमिहागतोऽ- स्म्यवनि जगतां कं वोपायं श्रये निजशक्तये किमपि किमपि स्वान्ते ध्वान्ते यथा परिदृश्यते स्फुटमभयदे! वक्तुं किङ्चिच्च्रमं त्वमुरीकुरु .. 18 न मम परमे मुक्तावाशानवाविभवाष्तके न च गज-घटा-पूर्णायां वा महेष्वरि! सम्पदि . न च मधुमुचां वाचां सर्गे निरर्गळ-वैभवे मुनि भुवि कुतो जातः सोऽहं तदेव समीर्यताम् .. 19 प्रथममनघं वाङ्छाम्यन्नं स दारसुतातिथे भगवति! ततः पाद-द्वन्द्वे तवाविचलां स्थितिम् . अथ सुरजगद्वार्ताज्ञानं सवित्रि! ततः परम् मुनि भुविभवे हेतुं ज्ञातुं मृगाक्षि! पुरद्विषः .. 20 यदि तव कृपा पुत्त्रे भक्ते पदांबुज-वन्दिनि व्रतशतकृशे शीर्षाम्भोजामृतं त्वयि जुह्वति . भरतधरणी सेवलोले भवप्रियभामिनि! svayamupadishaamuSmaiyogyaM विधानमनाविलम् .. 21 जननि! जगतां स्वल्पेकामेऽप्ययं त्वयि लम्बते पुरभिदबले मध्ये कामेऽअप्ययं त्वयि लम्बते . बहुलकरुणे श्रेस्ठे कामेऽप्ययं त्वयि लम्बते भगवति! परेवीते कामेऽप्ययं त्वयि लम्बते .. 22 तनुभुवि मयि प्रीत्यावाम्ब! त्रिलोकविधायिके! पदयुगरते वात्सल्याद्वा पुरारि पुरन्ध्रिके! . स्वविमल-यशो-गानासक्ते कृपवशतोऽथवा परुषमजरे! मौनं त्यक्त्वा स्फुटीकुरु मे गतिम् .. 23 जयतु भरतक्षोणीखण्डं विषाद विवर्जितं जयतु गणपस्तस्य क्षेमं विधातु मनामुनिः . जयतु रमणस्तस्याचार्यो maharSikulaacalo जयतु च, तयोर्माता पूता महेश विलासिनी .. 24 गणपतिमुनेरेषा-भाषा हृदयङ्गमा सुकवि सुहृदः शब्दैरत्युज्वला हरिणीततिः . ललितचतुरैर्भावैर्यान्ती सुरूपवनान्तरं मदयतु मनः कामारातेर् निशान्त मृगीदृशः .. 25