सप्तम-शतके तृतीय-स्तबकः (सप्तविंश-स्तबकः) विधुन्वन् ध्वान्तानि प्रतिदिश मधर्मं परिहरं च्छ्रियं व्यातन्वानस्सपदिशमयन् दुःखपटलम् । सहस्राराम्भोजे द्रवमसदृशं मे प्रजनयन् प्रचण्डायाश्चण्ड्याप्सितहसितलेशो विजयते ॥ 1 अरिणां शीर्षेषु ज्वलित दवकीलीन्द्रसदृशं विनम्राणां शीर्षे श्वमृतकर बिन्भेनतुलितम् । विरोधिध्वान्तानां तरुण तरणि प्राभवहरं प्रचण्डायाश्चण्ड्याश्चरण मसतां हन्तु विभवम् ॥ 2 भजेभासां शालां निखिलधिषणानां जनिभुवं बालानामाधात्रीं निखिलभुवनेन्द्रस्य दयिताम् । भजन्ते यांगीतैर्मधुसमयमाद्यात् पिकवधू कलालापा हृद्यैर्हयवदन पङ्केरुह दृशः ॥ 3 ज्वलन्ती तेजोभिर्महिष मधने यातवतनु- र्लसन्ती लावण्यैर्गिरिश रमणे यातवतनुः । विना क्रोध प्रीति नकिमपि तयोर्भेदकम भूत् तयोराद्या दुर्गाभवति ललितान्या मुनिसुते ॥ 4 सहस्रं भानूनां भवति दिवासानामधिपतेः सहस्रं शीर्षाणां भवति भुजगानामधिपतेः । सहस्रं नेत्राणां भवति विबुधानामधिपतेः सहस्रं भाभूनां भवति सममे हैमवति! ते! 5 प्रसन्नोवक्त्रेन्दु र्नचनयनयोः कोऽप्यरुणिमा नकम्पोबिम्बोष्ठे स्मितमपि लसत् काश विशदम् । सरोजाभः पाणिः किणविरहितः कोमलतमः ज्वलच्छूलं त्वासीज्जननि! ताशुम्भायभयदम् ॥ 6 वधे शुम्भस्यासीत् तवजननि! याकाचनतनुः दधानाग्र्याः शक्तीः शशिकिरणसारोपमरुचिः । इमां ध्यायं ध्यायं स्मरहरसखि व्याकुलमिदं मनोमेविश्रान्तिं भजति भजतां कल्पलतिके ॥ 7 यइत्वं संसारे पटु रसिसवित्रि! त्रिजगत स्तदेतत् त्वांयाचे सरसिरुह गर्भादिविनुते! इमेमे पाप्मानोभगवति! वदन्तो भविधा स्तेषु प्रख्यातं प्रतिभयतमं दर्शयबलम् ॥ 8 बिभेदोरः क्रोधात् कनककशिपो रब्धितनया! कुचग्रावोल्लीढइअति शितशिखैर्यः किलनखैः । त्वयादत्ताशक्तिर्नरहरि शरीरायजगतां विनेत्रेपुंसेऽस्मै जननि! रणरङ्गस्थलरमे ॥ 9 अजेयस्त्रैलोक्य प्रकटितपताकः फलभुजां बिडौ जायत् कारागृहपरिचया पङ्क्तिवदनः । सहस्रारं साक्षाद्धृत नर शरीरं तमजयत् तवैवावेशेन प्रियपरशुरम्ब! द्विजशिशुः ॥ 10 त्वदीयासाशक्ति स्ककल जगदन्तेऽप्यनलसा पुराकार्यस्यान्ते तनय मयिहित्वानृपरिपुम् । अविक्षत् काकुत्थ्सं दशमुख कुलोन्माथविधये सहस्रांशुं हित्वा शशिन मिवघस्रेगलतिभा ॥ 11 हते लोकव्रा ते भगवति! भवत्येव सपुरा मरिः कीर्तिंलब्धुं चतुरमति रायातिसमये । त्वयालोकत्राणे जननि! रचिते rAkShasavadhAt.t यशोऽवाप्तुं विष्णुर्मिलतिचकुतोऽप्येषनिपुणः ॥ 12 स्वरूपं ते वज्रं वियति रजसां सूक्ष्ममहसा मुपाधिस्ते स्तोमोभवति चपलाकाऽपितनुभा । अरुद्धा तेव्याप्तिर्बलमखिलदत्तं बलनिधेः सहस्रांशः स्वस्यप्रभवसि समस्तस्यच शिवे! ॥ 13 यतः कालव्याजात् पचसि भुवनं वैद्युतमहः- प्रभावात् कालीं त्वामयि विदुरतः पण्डितवराः । प्रभोः शस्त्रं बूत्वादहसि यदरीन् वज्रवपुषा प्रचण्डां चण्डीं तद् भगवती! भणन्त्यक्षयबले ॥ 14 अयित्वामेवेन्द्रं कथयति मुनिः कश्चिदजरे! त्वयाशस्त्राढ्यंतं भणतितु परस्तत्त्वविदृषिः । युवां मातापुत्रौ भगवति! विभाज्यौ नभवतः ततोधीनां द्वेधा विबुधजनगोष्ठीषु गतयः ॥ 15 विकुर्वाणाविश्वं विविधगुणभेदैः परिनमद् विधुन्वानाभावान् भुवनगतिरोधाय भवतः । वितन्वानाशर्वं चलवदचलं काचिदवितुं विचिन्वानाजन्तोः कृतलवमपीशा विजयते ॥ 16 प्रभाभानोर्यद्वद् भवसि सकलस्यापि तपनी प्रचण्डाशक्तिः सत्यखिल भुवनेशस्य तपतः । सुधांशो र्ज्योत्स्नेव प्रमदयसि चेतः प्रविशतो भवन्ती भूतादेर्दहरकुहरं मोदलहरी ॥ 17 प्रचण्डा गौरीवा त्वमसि वसुरुद्रार्कविनुते! स भीमः शम्भुर्वा विभुरभयदः पादसुहृदाम् । तयोरेकं रूपं तव सहविभोः खेलति मह त्य मुष्मिन्नाकाशे धवलमहसि क्रीडति परम् ॥ 18 विभक्ता याद्वेधात्वमपि गगनेशीतमहस स्तथारम्ये बिंबे ज्वलित ललितस्त्री तनुविधा । तयोर्ब्रूबीशाने जननि! कतमामे जननभूः पुराजन्मन्यासी द्विकटमथवोग्रैवसुषुवे ॥ 19 दृशोर्भेदाद् दृष्टेर्नभवति भिदाकाऽपि करयो र्नभेदाद् भिन्नंस्यात् कृत, मभि विमानैक्य वशतः । भिदातन्वोरेवं नभवति भिदायै तव शिवे! वियदेशे चण्ड्यां सितमहसि गौर्यां च भवती ॥ 20 तवच्छिन्न शीर्षं विदुरखिलधा त्र्यागमविदो मनुष्याणांमस्ते बहुलतपसायद् विदलिते । सुषुम्नायां नाड्यां तनुकरणसम्पर्करहिता बहिश्यक्त्यायुक्ता विगतचिर निद्रा विलसति ॥ 21 उताहोतन्वङ्ग्यां भृगुकुल विधात्र्यां पितृगिरा तनूजेनच्छिन्ने शिरसि भयलोलाक्षिनलिने । न्यधास्ते जोभीमं निजमयि यद क्षुद्रमनघं तदाहुस्त्वामम्ब! प्रथिचरिते कृत्तशिरसम् ॥ 22 हुतं धाराज्वाला जटिल चटुले शस्त्रदहने तपस्विन्याः कायं भगवति! यदाम्ब! त्वमविशः । तदातस्याःकण्ठ प्रगलदसृजः कृत्तशिरसः कबन्धेन प्राप्तो भुवनविनुतः कोऽपि महिमा ॥ 23 निधेस्त्वत्तो हृत्वा भगवति! नलज्जे भुविसृजन् रसक्षोणीर्वा स्त्वदमलयशस्सौरभजुषः । नृपोद्यनात् सूनोत्कर मनहरन् भक्ति नटनं वितन्वानस्तन्मै मुहुरुपहरं स्तेवक इव ॥ 24 दधानास्सन्तोषं मनसि सुकवीनामतितरां दधानाः प्रत्यग्रं विबुधसदसे भावमलघुम् । कुलानामुत्साहुं सपदि विदधाना श्शिववधू पराणां शोभन्तां जगति शिकरिण्योगणपतेः ॥ 25 ॥ इति उमा-सहस्रे सप्तविंश-स्तबकः ॥