kiradivAmR^itaM kiraNamAlayA jayati tatsmitaM shivavadhUsmitam (551) tava padaMparE mama guhAMtarE sphuratu sarvadA vikasitaM mudA (552) padamathO.aMbujA nnakhila bhidyatE madanavidvishhaH sadanarAj~ni tE (553) vibhutayOrarI kR^ita bahUdbhavau vidadhaturjagat trayamidaM shivau (554) tavatu khElanE nalina jA.mDakam girishavallabhE bhavati kaMdukam (555) sakalamastyu mE sadabhaya.mkarE tava karEparE kimapi nO narE (556) kimiva varNyatAM ka shashiku.mDalA uDumaNi srajA pravilasadgalA (557) bhaNanira.ntaraM bahuguNAmumAm gatabhayaM vidhE- hyamalavANi mAm (558) avajahIhivA nanubhajAmyaham bhuvanabhartri tE charaNamanvaham (559) gaNapatEH shiraH kamalachu.mbinI bhavatu gOpati- dhvajakuTu.mbinI (560) daharamajjanaM vidadhataM janam paramadEvatE nayasi dhAmatE (561) janani vij~natA bhavatu dhImatAm anubhavastutE karuNayAsatAm (562) achalayAdhiyA hR^idigavEshhaNam vR^ishhahayapriyA nagarashOdhanam (563) navijahAmitE charaNanIrajam avani dhImatA mava navAnijam (564) padamumE.m.aba tE hR^idi vichinvatE phalitamastakAH paramadEvatE (565) svayamanAya yE sakala dhAtryasi nijamahimnisA tvamayi tishhThasi (566) sthiti masAdayaM stavapadAMbujE vidhimadhikshipat yalasadhIra jE (567) syatu madApadaM shivavadhUpadam yadR^ishhayO vidhus tribhuvanAspadam (568) guNagaNaM gR^iNaM stavashivEshivam gatabhayO.abhavaM madamitO navam (569) tavakR^ipAvashAt tadidamavyayE janani naH pluti stava yada.mghrayE (570) nayanadR^ishyayO rayi yada.ntaram tadamarastutE tavavapuHparam (571) ahamitismR^itiH kvanu vibhAsatE iti vichOdayan mahamalIyatE (572) amR^itasa.ngakE sukhachidAtmakE mati madarthitE janani dhAmnitE (573) ayi mudAspadaM spR^ishati tE padam shvasitayAtrayA satatadR^ishhTayA (574) dhadhatu satkavEr gaNapatE rimAH nagabhuvOmudaM naramanOramAH (575)