धुन्वन्त्यस्तिमिर-ततिं हरित्तटीनां धिन्वन्त्यः पुर-मथनस्य लोचनानि . स्कन्दाम्बा-हसित-रुचो हरन्तु मोहं सान्द्रं मे हृदयगतं प्रसह्य सद्यः .. 1 तन्वाना विनतहितम् विरोधिवर्गं धुन्वाना बुधजन-मोदमादधाना . साम्राज्ञी त्रिदिवधरा रसातलानां रुद्राणी भनतु SivAnI मत्कुलस्य .. 2 योऽम्ब! त्वां हृदि विदधत् तटित् प्रकाशां पीयूष-द्युति मदहृण्मुखारविन्दाम् . अन्यत्तु स्मृति-पथतो-धुनोति सर्वं कामारेः सुदति! नतस्य भुव्यसाथ्यम् .. 3 कालाभ्र-द्युतिमसमान-वीर्य-साराअं Saktyuurmi-भ्रमकर शुक्ल-घोर-दंष्ट्रां . यो धीरो मनसि दधाति भर्गपत्नि! त्वामस्य प्रभवति सङ्गरेषु शस्त्रम् .. 4 यः प्राज्ञः तरुण-दिवाकरोज्वलाङ्गीं तन्वङ्गि! त्रिपुरजितो विचिन्तयेत् त्वाम् . तस्याज्ञाअं दधति शिरस्सु फुल्ल-जाजी- मालं वा धरणिजुषो भवन्तः .. 5 यो राका-शसधर-कान्ति-सार-शुभ्रां बिभाराणां करकमलेन पुस्तकं त्वाम् . भुतेसं प्रभुमस्कृत् प्रबोधयन्तीं धायेद् वाग् भवति वशेऽस्य नाकदूती .. 6 जानीमो भगवति! भक्त-चित्तवृत्ते- स्तुल्यं त्वं सपदि दधासि रूपमग्र्यम् . प्रश्नोऽयं भवति नगाधिनाथ-कन्ये रुपं ते मदयति कीदृशं स्मरारिम् .. 7 चारु स्यादलमिति वक्तुमम्ब! शक्यं रूपं ते वदति कोऽपि कीदृसं वा . सम्मोहं परमुपयान्ति कान्तिभाण्डे कामारेरपि नयनानि यत्र दृष्टे .. 8 सङ्कक्ल्पैः किमु तव भूषणान्यभूव- ञ्चिल्पींद्राः किमु विदधुर्यथाऽत्र लोके . तत् स्वर्णं भगवति कीदृशं मणिनां किं रूपं भवति च तत्र योजितानाम् .. 9 यान्यङ्गान्यखिल-मनोज्ञ-सार-भूता- न्येताषामपि किमु भुषणैरुमे! ते . आहोस्विल्ललिततमानि भान्ति भूयो भुषाभिर् विकृततमाभिरप्यमूनि .. 10 मुक्ताभिर्भवति तवाम्ब! किन्नु हारः पीयूष-द्युतिकर-सार-निर्मलाभिः . मुण्डैर्र्वा घलघल शब्दमादधद्भिः सङ्घर्षात् त्रिभुवन-सार्वभौम-भामे! .. 11 वस्त्रं स्याद्यदि तव सर्व-शास्त्र-गम्ये कार्पासं दिवि च तदुद्भवोऽनुमेयः . क्षौमं चेद्-भगवति! तस्य हेतु भूताः कीटाः स्युर्गगन-जगत्यपीति वाच्यम् .. 12 रुद्रस्य प्रिय-दयते अथवा सुरद्रु- र्भूषणां मणि-कनक-प्रकल्पितानाम् . वस्त्राणामपि मनसे परं हितानां कामं ते भवति समर्पकः समर्थः .. 13 सुस्कन्धो बहु-विटपः प्रवाल-शोभी सम्फुल्ल प्रसव-सुगन्धवासिताशः . वृक्षः किं भगवति! कल्पनामकोऽयं सङ्कल्पः किमु तव कोऽपि देवि! सत्यः .. 14 सङ्कल्पान्न भवति कल्प-पादपोऽन्यः स्वर्दोग्ध्री पुनरितरानकुण्डलिन्याः . यः कुर्याद्द्वयमिदमुद्गतात्म-वीर्यं कारुण्यात्तव भुवि चास्य नाक-भाग्यम् .. 15 आपिनम् भवति सह्स्रपत्रकञ्जं वत्सोऽस्याः पटुतर-मूलकुण्ड-वह्निः . दोग्धाऽत्मादहर-सरोरुहोपविष्टो मौनं स्यात् सुर-सुरभेस्तनूषु दोहः .. 16 दोग्ध्र्यास्ते भगवति! दोहनेन लब्धं वत्साग्नि प्रथम निपान सद्रवायाः . दुग्धं स्वाद्वमृतमयं पिबन्ममात्मा सन्तृप्तो न भवति दुर्भरोऽस्य कुक्षिः .. 17 वत्सोग्निः पिबति दृढाङ्घ्रिरम्ब paSchaat.h aSraantaM पिबति दुहन् पुरोऽन्तरात्मा . वृद्धिं च व्रजति पयः प्रतिप्रद्रोहं दोग्रध्यास्ते द्रव इह कुण्डलिन्यपारः .. 18 सोमस्य द्रवमिममाहुरम्ब! केचित् दुग्धाब्धेरमृत-रसं गदन्ति केऽपि . बाष्पं केऽप्यभिदधते तु कौल-कुण्डं पीनोधस्स्रवमितरे भणन्ति धेनोः .. 19 मूले त्वं ज्वलदलन prakaaSa-रूपा वीणयां प्रबल-महामदोस्म-रूपा . शीर्षाब्जे सततगलद् रस-सवरूपा भ्रूमध्ये भवसि लसत्तटित् स्वरूपा .. 20 हार्दे चेदवतरसीह पुण्डरीके छायावत् सकलमपि प्रपश्यसि त्वम् . आरूढा दश-शत-पत्रमद्रिपुत्रि! स्याश्चेत् त्वं भणसि जगत्सुधसमुद्रम् .. 21 नेत्राभ्यं सरसिरूहच्चदायताभ्यां वक्त्रेण प्रविमल-हास भासुरेण . प्रत्यक्षा मम मनसः पुरः पुरन्ध्री कामारेः परणितमस्मदीय भाग्यम् .. 22 पुण्यानां परिणतिरेव भूतभर्तुः सिद्धनां बलनिधिरेव कोऽपि गूढः . भक्तानं दृढतरिरेव शोक सिन्धौ मग्नानां मम जननी महीध्रपुत्री .. 23 उद्धर्तुं विनतजनं विषाद-गर्तात् संस्कर्तुं भुवन-हिताय योगयुक्तम् . संहर्तुं खल-कुलमुद्धतं च दर्पात् भर्गस्य प्रियतरुणी सदा सदीक्षा .. 24 मृद्वीकां मधुरतया सुधां महिम्ना गम्भीर्यात् सुरतटिनीं च nija.ayantii . शर्वाणी-चरित परा-प्रहर्षिणिनां श्रेणीयं जयतु गणेस्वरेण बद्धा .. 25