pApavidhUtau nirmala ga.ngA tApanirAsE cha.ndramarIchiH bhargapura.ndhrI hAsakalA mE bhadramamishraM kA.apikarOtu (401) SishhTakulAnAM sammadayitrI dushhTajanAnAM sa.nshamayitrI kashhTAmapAraM pAdajushhO mE vishhTaparAj~nI sA vidhunOtu (402) nUtana bhAsvadbi.nbanibhAMghriM shItalarashmidvEshhimukhAbjAm khyAtavibhUtiM pushhpasharArEH pUtacharitrAM yOshhitamIDE (403) ujjvalatArE vyOmni lasa.ntI sArasaba.ndhau bhAti tapa.ntI shItalabhAsA chi.ntanakartrI pAtukulaM mE vishhTapabhartrI (404) prANamanOvAgvyastavibhUtir lOka vidhAtuH kAchanabhUtiH pushhkarapR^ithvI pAvakarUpA shushhkamaghaM naH sA vidadhAtu (405) ishhTaphalAnA ma.mba samR^iddhyai kashhTaphalAnA.m tatkshaNa dhUtyai chEshhTitalEshOddIpitashakti.m vishhTapa bhartri tvA maha mIDE (406) bhUmiruhAgra sthApita bhA.mDAt yO madhupAyaM pAya majasram vismR^itavishvO na.ndati mAtaH tatrakila tvaM dhAma dadhAsi (407) kO.apisahasrai rEshhasukhAnAM tEshha itIDyaH pannagarAjaH udgiratIdaM yadvadanEbhyO dEvi tanau mE tadbatapAsi (408) sAkamamEyE dEvi bhavatyA patu maha.ntA yAvadudAsyA tAvadi ya.ntrAM mUrChayatIshE pannagarAjOdgArajadhArA (409) shAmyati chi.ntA jIvitamasyA mi.mdriyasattA.apyasta mupaiti yAti niruddhAhAgala dEshE sa.mshaya mEshhA mAtaraha.ntA (410) gauri mahEshaprANasakhI mAM pAhi vipannAM mAta raha.ntAm sAyadijIvEdIshvari tubhyaM dAsajanastA marpayatE.ayam (411) tvat smR^iti vIryAcChAMti samR^iddhAM mAta raha.ntAM shuddhatamAM yE aatma bhujishhyAM kartumidAnIM shAMtadhiyastEkO.asti vikalpaH (412) ma.ndaradhArI nAmR^itahEtuH vAsuki rajju rnAmR^itahEtuH manthanahEtu ssA.amR^itahEtuH sarvabalAtmA sharvapura.ndhrI (413) prANisharIraM ma.ndarashailO mUlasarOjaM kacChaparAjaH pUrNa mana.ntaM kshIrasamudraH pR^ishhThagavINA vAsukirajjuH (414) dakshiNanADI nirjarasEnA vAmaganADI dAnavasEnA shaktivilAsO ma.nthanakR^ityaM shIrshhajadhArA kA.apisudhOktA (415) ka.nThaniruddhE bhUrivishhAgnau taijasali.ngAvAsiharENa tvadbalajAtaM svAdamR^itaM kO dEvi nishhIyaprEta ihasyAt (416) yEnavibhustE mAdyati sharvO yatra shivE tvaM krIDasi hR^ishhTA sammadamUlaM taM madamAdyE vardhayaputrE.anugramapAtrE (417) yOmada mIdR^i~NmArgamupEkshya svarvibhu pUjyE garvasamEtaH aaharati SrI bAhyasamR^iddhyA nAsurayAvA sO.a.asura uktaH (418) tAmyati tIvrAphEnanishhEvI klAmyati sa.mvitpatranishhEvI bhrAmyati hAlA bhA.mDanishhEvI shAmyati shIrshhadrAvanishhEvI (419) astu virEkE pathyama phEnaM patramajIrNEshhvastu nishhEvyam astuhitaM tadyakshmaNimadyaM saMsR^itihArI dEvi rasastE (420) naiva mahA.ntassattvasamR^iddhAH sarvamadEshhvapya.mba chala.ntu alpajanAnAM mAdakavastu prAshanamIshE nAshanamuktam (421) kE.apiyaja.ntE yanmadhumAM saiH tvAM tripurArErjIvitanAthE atranayAgO dUshhaNabhAgI dravyasasa.nghO dushhyatiyashhTA (422) dakshiNamArgE siddhyatibhaktaH savyasaraNyAM siddhyati vIraH nEshvari savyEnA.apyapasavyE siddhyati divyEtvadhvanimaunI (423) nArchanabhArO nA.apijapO.asyAM divyasaraNyAM bhavyatamAyAm kEvalama.mbA pAdasarOjaM nishchalamatyA mR^igyamajasram (424) kAchidamUlyA cha.mpakamAlA vR^ittanibaddhA ma.njulamAlA astu gaNEsha syEshvarakA.ntA ka.mThavilOlA cha.mpakamAlA (425)