चतुर्थ-शतके तृतीय-स्तबकः (पञ्चदश-स्तबकः) आपदामपहरन्तु ततिंनः सम्पदामपि दिशन्तु समृद्धिम् । दन्त कुन्द रुचि दत्तबलानि व्योमकेश सुदृशोहसितानि ॥ 1 अल्पमप्यधिक शक्ति समृद्धिम् मन्द मप्यधिक सूक्ष्मविसारम् । सुस्मितं स्मरविरोधि रमण्याः कल्पतां ममकुलस्य शुभाय ॥ 2 पुष्कराद् रविमतो भुवमेतां भूमितश्शशधरं क्रममाणा । नैवमुञ्चतिपदं बतपूर्वं नोत्तरं प्रजतिनेशपुरन्द्री ॥ 3 भूषणेश्विव सवित्रि! सुवर्णं मृत्तिकामिव घटेष्वखिलेषु । विश्ववस्तुषु निरस्तविशेषां देवि! पश्यति सतींविबुधस्त्वाम् ॥ 4 किट्टभूत मखिलेश्वरजाये! दृश्यजातमखिलं निजपाते । प्राण-बुद्धि-मनसा मिहवर्गः सारभूत इति सूरिजनोक्तिः ॥ 5 सारमीश्वरि! तिलेष्विव तैलं विग्रहेषु निशिलेषु निघूढम् । येधिया मथनतो विदुरेकं ते भवन्ति विबुधा स्त्वयि लीनाः ॥ 6 आयसं त्रिभुवनेश्वरि! पिण्डम्! वह्निनेव तपसा तनु पिण्डम् । यस्यचिज्ज्वलन जालमयं स्यात् तप्तमम्ब! स त वालय भूतः ॥ 7 योऽरणेर्मथनतोऽति पवित्रम् वीतिहोत्रमिव वीतलकङ्कः । प्राण मुज्ज्वलयति स्वशरीरात् tvAmasAvabhayadeha.atiyaShTum.h || 8 प्राणता श्वसितमेव विचार्यम् कुर्वता करणमेव निभाल्यम् । गच्छता गमनमेव विशोध्यम् तत्तनौ मथन मागम बोध्यम् ॥ 9 योरसं पिबति मूर्धसरोजात् सोमपोऽयमनघः प्रयतात्मा । अग्निहोत्रमखिलेश्वरि! नित्यं मूलकुण्ड दहनस्थिति रस्य ॥ 10 चिन्मयी पिबसि सोममिमं किम् सोम एव किमसा वसि मातः । पीयसे पिबसि च स्वयमेका पेयपातृयुगलंकिमुभूत्वा ॥ 11 तैजसं कनक मग्निवितप्तं तेज एव कनकाङ्गि! यथास्यात् । मोदरूपकलया तवतप्तं तन्मयं भवति मोदज पिण्डम् ॥ 12 काऽपि मोदलहरी तववीचि र्निर्गता दशशतारसुधाब्धेः । पूरयत्यखिलमम्ब! शरीरं नेह वेद्मि परमे जडभागम् ॥ 13 सेयमुत्तमतमा निपतन्ती शीतलाद् दशशतार payodAt.t । प्रेरिता दखिलराज्ञि! भवत्या बुद्धिसस्यमवता द्रसवृष्तिः ॥ 14 दुग्ध सिन्धु मथना दमृतं वा शब्दसिन्धु मथनात् प्रणवो वा । लभ्यते सुकृतिभिस्तववीचि र्मूर्धकञ्ज मथनाद्रस एषः ॥ 15 अस्थिषु प्रवहति प्रतिवेगं मज्जसारममृतं विदधाना । बिभ्रतीमदमनुष्ण मदोषं मूर्धकञ्जनिलये तवधारा ॥ 16 तैत्तिरीयकथितो रसलाभः सोऽयमेव सकलागमवर्ण्ये! एतदेव शशिमण्डलनाथे! तन्त्रभाषित परामृतपानम् ॥ 17 मूर्धसोममजरामर रूपे युक्त वीक्षणकरेणनिपीड्य । शम्भु सुन्दरि! सुनोमिधिनोमि त्वां प्रदीप्तकुलकुण्ड निशान्ताम् ॥ 18 दृष्टिरेव रविधीधिति रुग्रा शीर्ष कञ्ज शशिनं प्रविशन्ती । शीतलामृतमयीखलुभूत्वा योगिनोद्रवति मोदकलाते ॥ 19 मूर्धनि द्रवसि योगयुतानां चक्षुषि ज्वलसि शङ्करभामे! तिष्ठसि स्थिरपदाकुलकुण्डे बाह्यतः स्खलसि नैवकदाऽपि ॥ 20 सा यदिद्रवति मोदकलास्यात् सा यदि ज्वलति चित् कलिकास्यात् । सा परा स्थिरपदा यदितिष्ठ- त्यक्षरा भवति काचनसत्था ॥ 21 पश्यता नयन मण्डलवृत्तिं गृह्यसे त्वमचलाधिप कन्ये! जानता दशशतार विलासं स्पृश्यसे विदितमम्ब! रहस्यम् ॥ 22 व्याप्तशक्त्यसुबलेन लसन्ती भानुबिम्ब नयनेन तपन्ती । चन्द्रबिम्ब मनसा विहरन्ती सा पुनर्जयति मूर्ध्निवसन्ती ॥ 23 स्वागतं सकललोकनुतायै स्वागतं भुवनराज महिष्यै । स्वागतं मयिभृशं सदयायै स्वागतं दशशतार मितायै ॥ 24 सत्कविक्षितिभुजो ललिताभिः स्वागताभि रनघाभि रिमाभिः । स्वागतं भणितमस्तु भवान्यै खेलनाय शिर एतदितायै ॥ 25 ॥ इति उमासहस्रे पञ्चदश-स्तबकः ॥