द्वितीय शतके तृतीय-स्तबकः सप्तम स्तबकः वाणीसरोरुहदृशो हयराजहंसो वक्त्रा रविन्दनिलयाद् बहिरागतायाः आलापकाल दरहास इहस्थितानाम् क्षेमं करोतु सुतरां हरसुन्दरीयः नदोऽसि, वागसि, विभासि चिदस्यखण्डा खण्डीभवन्त्यपि चिदस्यखिलेन्द्रकान्ते तत्तादृशीं निखिलशक्तिसमष्टिमीशे त्वामन्तरिक्ष परिक्लुप्ततनुम् नमामि विश्व प्रसिद्ध विभवास्त्रिषु विष्टपेषु याः शक्तयः प्रविलसन्तिपरः सहस्राः तासाम् समष्टिरतिचित्र निधान दृष्टिः सृष्टि - स्थिति - प्रळय - कृद्, भुवनेश्वरि! त्वम् जासेनयत्तव जगज्जनयित्रि रूपं सङ्कल्प्यतेकिमपि तन्मनसोबलेन सङ्कल्पितस्य वपुषः श्रितशोकहन्त्रि विन्यस्यते तवव चोतिग धामनाम कामं वदन्तु वनितामितिहासदक्षाः त्वां सर्वलोक जनयित्रि! सदेहबन्धाम् सत्यम्च तद् भवतु सातवकाऽपिलीला दिव्यं रजस्तु तव वास्त्विकं शरीरम् भूजन्मपाम्सुभिर गर्हि तशुद्धरूपा याकाऽपिपाम्शुपटली विपुलेऽन्तरिक्षे सातेतनुः सुमहतीवरदे सुसूक्ष्मा तामेव देवसरणिम् कथयन्ति धीराः यादेवि देवसरणिर्भवमग्नदुर्गा वैरोचनीतिकथिता तपसाज्वलन्ती राजीवबन्धुमहसा विहिताञ्गरागा साती तनुर्भवति सर्वसुपर्ववर्ण्ये प्राणा स्तवात्र हृदयम् चविराजतेऽत्र नेत्राणि चात्रशतशः श्रवणानिचात्र घ्राणानिचात्र रसनानि तथात्वचश्च वचोऽत्रदेवि चरणा निच पाणयोत्र सर्वत्रपशसि शृणोषिच सर्वतोऽम्ब सर्वत्रखादसि विजिघ्रसि सर्वतोऽपि सर्वत्रच स्पृशसि मातरखिन्नकाले कः शक्नु यान्नि गदिन्नि गदितुम्तुम्तवदेवि भाग्यम् सर्वत्र नन्दसि विमुन्चसि सर्वतोम्ब सर्वत्र सम्सरसि गर्जसि सर्वतोऽपि सर्वत्रदेवि कुरुषे तव कर्मजाल वैचित्र्यमीश्वरि निरूपयितुम् क्षमः कः विश्वाम्बिके त्वयि रुचाम्पतयः कियन्तो नानाविथाब्दिकलिता क्षितयः कियत्यः बिम्बानि शीतमहसाम् लसताम्कियन्ति नैतच्चवेद यदि को विबुधो बहुञः अव्यक्तशब्दकलयाखिल मन्तरिक्षम् त्वम् व्याप्यदेवि सकलागमसम्प्रणीते नादोऽस्युपाधिवशतोऽधवचाम्सि चासि ब्राह्मीम्वदन्ति रवयोऽ मुकवैभवाम् त्वाम् नानाविथैर्भुवनजाल सवित्रि रूपै र्व्यापीक निष्कलगभीरमहस्तर्ञ्गै व्यक्तम् विचित्रयसि सर्वमखर्वशक्ते सावैष्णवी तवकळाक्धितामुनीस्त्रै व्यक्तित्वमम्ब हृदये हृदये तथासि येनप्रभिन्न इवबद्ध इवान्त रात्मा सेयम् कळा भुवन नातक सूत्रबर्त्रि माहेश्वरीति कथिता तवचिद्विभूतिः आहारशुद्धिवशतः परिशुद्धसत्वे नित्यस्थिरस्मृतिधरे विकसत् सरोजे प्रादुर्भवस्यमलतत्व विभासिका या सात्वम्स्मृ तागुरु गुहस्य सवित्रि शक्थिः हव्यम् यया दिविषदो मधुरम्लभस्ते कव्यम् यया रुचिकरम् पितरो भजन्ते अश्नातिचान्नमखिलोऽपि जनोययैव साते वराहवदनेति कळाम्ब गीता दुष्तान् निहम्सि जगतामवनायसाक्षा दन्यैश्चघतयसि तप्तबलैर्महद्बिः दम्भो विचेष्तित परीक्ष्य बलाबलारेः शक्थिर्न्यगादि तवदेवि विभु-तिरेषा स-न्कल्परक्तकणपान विवृद्धशक्त्या जाग्रत् समाधिकलयेश्वरि ते विभूत्या मूलाग्निचण्द शशिमुण्द तमत्रभेत्र्या चामुण्दयातनुषुदेवि न्किम्कृतम् स्यात् त्वम्लोकराञि परमात्मनि 'मूलमाया' शक्रे समस्त सुरभर्तरि 'जालमाया' चायेश्वरान्तर 'पुमात्मनि' 'योगमाया' सम्सारसक्तहृदयेष्वसि 'पाशमाया' त्वम् भूतभर्तरि भवस्यनुभूति निद्रा सोमस्यपातरि बिडौजसि मोदनिद्रा सप्ताश्व बिम्बपुरुषात्मनि योगनिद्रा सम्सारमग्नि हृदयेष्वसि मोहनिद्रा विष्णुश्चकार मधुकैतभनाश्नम् य न्मुक्तह सहस्रदळ सम्भव सम्स्तुता सा काळी घनाञ्न निभप्रभदेहसालि न्युग्रातवाम्ब भुवनेश्वरी कोऽपिभागः विद्युत् प्रभामय मधृप्य तमम् द्विषद्भि श्चण्द प्रचण्द मखिल क्षयकार्यशक्तम् यत्ते सवित्रि महिषस्यवधेस्वरूपम् तच्चिन्तनादिह नरस्यन पापभीतिः शुम्भम् निशुम्भ मपिया जगदेकवीरौ शूलाग्रशा न्तमहस महतीचकार साकौशिकी भवति काशयाशाः कृशोद र्यात्माञ्गजा तवमहेश्वरि कश्चिदम्शः माये शिवे श्रितविपद्विनिहन्त्रि मातः पश्य प्रसादभरशीतलया दृशमाम् येषोऽहमात्मजकळत्र सुहृत् समेतो देवि त्वदीयचरणम् शरणम् गतोऽस्मि धिन्वन्तु कोमलपदाः शिववल्लभायाः च्तो वन न्ततिलकाः कविकुञरस्य आनन्दयन्तुच पदा श्रित साधुसञ्घम् कष्तम्विधूय सकलम्चविधायचेष्तम् द्वितीय शतके चतुर्थ-स्तबकः अष्तम स्थबकः तमसा मभितोहन्ता चण्दिकाहास वासरः सताम् हृदयराजीव विकासाय प्रकल्पथाम्