अमृतांशु बिंबसाराद्- भूयोऽपि विनिर्गतो भृशं सूक्ष्मः . सारो गौरीवदनाद्- दरहासो हरतु दुखजालं नः .. 1 कुलकुँडे प्राणुवन्ती चेतन्ती हृदि समस्त जन्तूनां . मूर्धनि विचिन्तयंती मृत्युञ्जय महिषि विजयते भवती .. 2 तेजो जलान्न सारैस्त्रयोऽणवो मूलहृदयमस्तेषु पाकात्ते निष्पन्नास्त्रैलोक्य व्यापिकेऽंब! देहवताम् 3 पूर्णे शरीरशिल्पे द्वारेण ब्रह्मरंध्र संज्ञेन . नाडी पथेन गत्वा तैजसमणुमाविशस्यमेय-बले .. 4 अंशेनाविश्यादौ यासिपुनस्त्वं ततश्च निर्यासि . मार्गाब्यां द्वाभ्यांत्वं नाड्याः पश्चात् पुरश्च सिद्धाभ्याम् .. 5 यातायात-विहरे मात सस्तस्मिन् भवत्युपाधिस्ते आरभ्य मस्तक-स्थलमामूलाधारमस्थिपञ्जरिका .. 6 नृतनुषु विहरन्तीं त्वां उपाधि वीणाकृतेर्जगन्मातः . सादृश्यात् कुण्डलिनीं परोक्षवाद-प्रियाः प्रभाषंते .. 7 नभसः शीर्ष्द्वारा प्रवहंतीं य इह विग्रहे शक्तिम् . अनुसन्धधाति नित्यं कृतिनस्तस्येतरैरलं योगैः .. 8 सर्वेषु विशसि तुल्यं, निर्गच्चसि तुल्यमम्ब! भुवनानाम् . ज्ञाता चेदसि शक्यै न ज्ञाता चेद्भवस्यहङ्कृत्यै .. 9 अवतरणं ध्यातं चेदारोहणमद्भुतं भवेच्छक्तेः . यस्मिन्निदं शरीरं भवति महद्वैद्युताग्नि यंत्रमिव .. 10 आरोहण-मध्यातृषु, हृदये अहङ्कार-मात्र-निष्पत्त्यै तदनुशरीरमिदं स्यात्, सुखाय दुःखाय वा यथाभोगम् .. 11 या व्यक्तिता जनिमतामहङ्कृतिः सकल भेदधीभूमिः . पृथगिव तवाम्बिके! सा सत्तैवोपाधि-संश्रयाद्भान्ती .. 12 एतामाहुरविद्यां, बीजं संसार-वृक्ष-राजस्य . सर्वरस फलयुतस्य प्रारब्ध जलेन दोहदिनः .. 13 व्यक्तित्वार्पक-देहे निम्ने कुल्येव निजमतां मातः प्रवहत्यनारतं ते शक्तिश्चित्राणि देवि-तन्वाना .. 14 सारमपामणुभूतं हृदयस्थं सूरयो विदुश्चित्तं . श्रेष्टं प्राणं केचन पञ्चानिल-मूलभूतमाहुरिममि .. 15 मन एव चित्तसंज्ञं व्यवहारतां विभजनानभिज्ञानामि! कविलोक व्यवहारस्तदधीनस्तत्त्वधीर्भवत्यन्या .. 16 तदनाहतस्य विलसद्दक्षिणतो दहर-नामक-गुहायाम् . चित्तं कुलकुण्डात्ते काऽप्यनुगृह्णाति देवि! रश्मिकला .. 17 चित्तमणुश्लिष्टं ते कलयाङ्गुष्ठ प्रमाणमिव भासा . दर्पणममल-ब्रह्म प्रतिबिंबाकर्षकं शिवे! भवति .. 18 अन्तर मावर्ताभं प्रतिबिंबमकायमेतदीशस्य aMguSTAbhaM प्राहुर्मानेनोपाधि चैत्त भासते .. 19 दम्पत्योर्वां रूप प्रतिबिम्बौ चक्षुषोः शिवे! भवतः . कुलकुण्डे हृदये चाप्यरूपयोरेवकश्चिदुल्लासः .. 20 चित्तमणीयोवित्तं य इदं मूल्ये प्रपञ्चतोऽप्यधिकम् हृदयगुहायां निहितं, जानीते स विजहाति बहिराशाः 21 अप्राप्तामूर्धानं, हृदयात् सम्प्रस्थिता धृतानाड्या त्वद्रुचिरुक्ताबुद्धिस्त्वयि निष्ठा भवति देवि\! तन्निष्ठा .. 22 अन्नमयाणुं प्राप्तं, धीत्योतिश्चन्द्रमार्कमिव तेजः . परिभाष्यते महेश्वरि! मन इति सङ्कल्प सम्भव-स्थानम् .. 23 सङ्कल्पे सङ्कल्पे चिच्चक्तिं मनसि विस्फुरन्तीं त्वाम् . य उपास्ते सजनस्ते, गृह्णाति महेशवल्लभे! चरणम् .. 24 आधारचक्रशयने, ममेह निद्रां विहय विचलन्तीं . गीतय एताः परमामुपतिष्ठन्तां जगद्विभोः कान्ताम् .. 25 इति श्री महर्षि रमण भगवत्पादान्ते वासिनो वासिष्टस्य नरसिंहसूनोः गणपतिमुनेः कृता उमासहस्रे चतुर्थ-स्तबकः ..