प्रथम-शतके तृतीय-स्तबकः शुभ्र-स्मित-लेशो मातुर्मरुतान्नः । अन्तस्तिमिराणामन्तं विदधातु ॥ 1 आदौ भुवनानां मातापितरौ तौ । देवासुरमर्त्यैर्वन्द्यावविनन्द्यौ ॥ 2 ब्रूते पृथगेकस्तौ विग्रहवन्तौ । आहैक-शरीरं द्वन्द्वं कविरन्यः ॥ 3 शक्तिं तनुशून्यामीशं च पुमांसम् । वक्तिप्रमदायां नासन्देहयुतोऽन्यः ॥ 4 ईशं च तमेके सन्मात्रमुशन्ति । ब्रह्मैकमथाऽन्ये गायन्ति, न शक्तिम् ॥ 5 केचित्तनुहीनं प्रज्ञायुतमीशं शक्तिं विदुरस्य प्रज्ञामविकुण्ठाम् ॥ 6 उक्तं दधतस्तैः केचित्पुनराहुः । मायातनुबन्धं नाथस्य न शक्तेः। 7 नित्यं सशरीरौ येषां पितरौ तौ । एकोऽप्यथ वातान् प्रत्याह विसर्गः ॥ 8 मातापितरौ, यत् तावेकशरीरौ । चित्रप्रथनाथा, सा काचन लीला ॥ 9 सन्मात्रकथानां कार्ये मनुजादौ! धीस्वान्तविकासः स्यात् कारणहीनः ॥ 10 अद्वैतिभिरन्या मायाश्रयणिया । शक्तेरतिरिक्ता साकिं किमु वादैः ॥ 11 न स्यात् पृथगात्मा शक्तेः किमुपाधेः । चक्षुः श्रितचित्तेर्विश्वाकृतितावा ॥ 12 एकान्त विदेहौ तौ चेदति-सूक्ष्मौ । लीलातनुबन्धा शक्तावभिधेयौ ॥ 13 भक्तानुगृह्णन् दिव्याद्भुत लीलः । तद्विग्रहबन्धो बोध्योलसदर्धः ॥ 14 स्त्रीत्वं यदि नेष्टं, पुंस्त्वं कुत इष्टम् । नाना किमु नारीनस्यादनुमेया ॥ 15 तस्मात् पितरौ तौ, वाच्यौ मतिमन्तौ । सूक्ष्मावपि भूयो, लीलातनुमन्तौ ॥ 16 नास्मत्तनुपत्ते शक्तीश्वर-मूर्ती । एकामृतरूपात्वन्या प्रणवात्मा ॥ 17 दिव्यं घनतेजः कुर्वद् ध्वनिमन्तः । सम्पश्यदशेषं मूर्तिः प्रणवात्मा ॥ 18 दिव्यो घनसोमः स्यंदन् रसमन्तः । भुञ्जन्भुवनौघं पीयूष शरीरम् ॥ 19 बोधोऽनवलम्बो दिव्यं खलु तेजः । मोदः परिशुद्धो, दिव्यः खलु सोमः ॥ 20 सोमांशमहोंशौ यातोघनभावम् । पित्रोर्भुवनानां सङ्कल्प महिम्ना ॥ 21 आरधयसीशं तं चिन्मयकायम् । आनन्दमयाङ्गी त्वम् देवि! किलेयम् ॥ 22 दिव्यं तव कायं दिव्यं तव वस्त्रे । दिव्यानी तवाम्ब! स्वर्णाभरणानि ॥ 23 यद्देवि विलोक्यास्य प्राकृतकाया । युक्तीः समतीता सेयं तव माया ॥ 24 नव्यास्तनुमध्याः प्रत्नांतनुमध्याम् । विद्वत्सद-सीमाः सम्यक् प्रथयन्तु ॥ 25 ॥ इति उमासहस्रे तृतीय-स्तबकः ॥