=========================================================== UDYOGAPARVAM =========================================================== Two versions of "The Mahabharata" were used for this transalation I) available from internet at http://www.hscc.net/mahabharata/txt/05.txt in Itrans format. II) Gita press edition =========================================================== Dr. Sarasvati Mohan, Vikram Santurkar - May 2001 =========================================================== The transalation is organized as follows : Sloka - Sloka in original form. Padavibhaaga - Identification and separation of words from Sandhi. Anvaya - Sloka in prose order. Pratipadaartha - Meanings of each word in prose order Anuvaada - Transalation Certain compounds are explained in full detail. =========================================================== ================== Udyogaparvam - Section 8 ================== vaishampAyana uvacha Vaishampayana speaks shlokaH 1 shalyaH shrutvA tu dUtAnA.n sainyena mahatA vR^itaH . abhyayAtpANDavAnrAjansaha putrairmahArathaiH .. 1..\\ padavibhaagaH shalyaH shrutvA tu dUtAnA.n sainyena mahatA vR^itaH . abhyayAt pANDavAn rAjan saha putraiH mahArathaiH .. anvayaH rAjan dUtAnA.n shrutvA tu shalyaH mahatA sainyena vR^itaH putraiH mahArathaiH saha pANDavAn abhyayAt. pratipadaarthaH rAjan=O King; dUtAnA.n=of messengers; shrutvA=having listened; tu=indeed; shalyaH=King Shalya; mahatA=with great; sainyena=with army; vR^itaH=surrounded; putraiH=with sons; mahArathaiH=great warriors; saha=alongwith; pANDavAn=to Pandavas; abhyayAt=went. anuvaadaH O King, having listened to messengers, King Shalya being surrounded with his great army, along with sons and warrriors went to meet the Pandavas. shlokaH 2 tasya senAnivesho.abhUdadhyardhamiva yojanam . tathA hi bahulA.n senAM sa bibharti nararShabhaH .. 2..\\ padavibhaagaH tasya senAaniveshaH abhUt adhyardham iva yojanam . tathA hi bahulA.n senAM saH bibharti nararShabhaH . anvayaH tasya senAaniveshaH adhyardham iva yojanam abhUt. tathA hi saH nararShabhaH bahulA.n senAM bibharti. pratipadaarthaH tasya=His; senAaniveshaH=camp of army; adhyardham=having another half; iva=just like; yojanam=a measure of distance; abhUt=was; tathA=even then; hi=indeed; saH=that; nararShabhaH=best of men; bahulA.n=dense,thick; senAM=army; bibharti=maintained, supported. anuvaadaH (And) his army camp was just like another additional half yojana (eight miles). Even then, the great king maintained a large army. shlokaH 3 vichitrakavachAH shUrA vichitradhvajakArmukAH . vichitrAbharaNAH sarve vichitrarathavAhanAH .. 3..\\ padavibhaagaH vichitrakavachAH shUrAH vichitradhvajakArmukAH . vichitrAbharaNAH sarve vichitrarathavAhanAH .. anvayaH sarve shUrAH vichitrakavachAH vichitradhvajakArmukAH vichitrAbharaNAH vichitrarathavAhanAH . pratipadaarthaH sarve=all; shUrAH=warriors; vichitrakavachAH=(warriors) having various armours; vichitradhvajakArmukAH=(warrirors) who are fit to carry various flags; vichitrAbharaNAH=(warriors) wearing ornaments; vichitrarathavAhanAH=(warriors) having various chariots. anuvaadaH All were warriors, wearing various armours and ornaments, carrying various flags, and having various chariots. shlokaH 4 svadeshaveShAbharaNA vIrAH shatasahasrashaH . tasya senApraNetAro babhUvuH kShatriyarShabhAH .. 4..\\ padavibhaagaH svadesha-veSha-AbharaNAH vIrAH shata-sahasrashaH . tasya senA-praNetAraH babhUvuH kShatriyarShabhAH . anvayaH svadeshaveShAbharaNAH shatasahasrashaH vIrAH kShatriyarShabhAH tasya senApraNetAraH babhUvuH pratipadaarthaH svadesha-veSha-AbharaNAH=decorated with colors of their country; shata-sahasrashaH =hundred of thousands; vIrAH=warrirors; kShatriyarShabhAH=great soldiers; tasya=his(Shalyas); senA-praNetAraH=leaders of the army; babhUvuH=were there. anuvaadaH Hundreds of thousands of warrirors decorated with the colors of their country and great soldiers were the leaders of Shalyas army. shlokaH 5 vyathayanniva bhUtAni kampayanniva medinIm . shanairvishrAmayansenA.n sa yayau yena pANDavaH .. 5..\\ padavibhaagaH vyathayan iva bhUtAni kampayan iva medinIm . shanaiH vishrAmayan senA.n saH yayau yena pANDavaH . anvayaH vyathayan iva bhUtAni kampayan iva medinIm shanaiH vishrAmayan senA.n yena saH yayau pANDavaH. pratipadaarthaH vyathayan=agitating; iva=just like; bhUtAni=all creatures; kampayan=trembling; iva=just like; medinIm=the earth; shanaiH=slowly; vishrAmayan=resting; senA.n=army; saH=he; yayau=went; yena=by which path; pANDavaH=Yudhisthira [went]. anuvaadaH When he [King Shalya] went by with his slowly resting army, along the same path taken byYudhisthira, it was just as though all creatures were agitated and the earth was trembling. shlokaH 6 tato duryodhanaH shrutvA mahAsenaM mahAratham . upAyAntamabhidrutya svayamAnarcha bhArata .. 6..\\ padavibhaagaH tataH duryodhanaH shrutvA mahAsenaM mahAratham . upAyAntam abhidrutya svayam Anarcha bhArata . anvayaH bhArata tataH duryodhanaH mahAsenaM mahAratham upAyAntam shrutvA svayam abhidrutya Anarcha pratipadaarthaH bhArata=O Bharata; tataH=Then; duryodhanaH=Duryodhana; mahAsenaM=one who has a great army; mahAratham=one who is a great warrior; upAyAntam=coming; shrutvA=having heard; svayam=himself; abhidrutya=having marched toward; Anarcha=welcomed. anuvaadaH O Bharata, then Duryodhana having heard of the arrival of Shalya, the great warrior, who had a great army, marched toward him and welcomed him himself. shlokaH 7 kArayAmAsa pUjArtha.n tasya duryodhanaH sabhAH . ramaNIyeShu desheShu ratnachitrAH svala~NkR^itAH .. 7..\\ padavibhaagaH kArayAmAsa pUjArtha.n tasya duryodhanaH sabhAH . ramaNIyeShu desheShu ratnachitrAH svala~NkR^itAH . anvayaH duryodhanaH tasya pUjArtha.n ramaNIyeShu desheShu ratnachitrAH svala~NkR^itAH sabhAH kArayAmAsa. pratipadaarthaH duryodhanaH=Duryodhana; tasya=his; pUjArtha.n=for welcoming; ramaNIyeShu=in pleasing; desheShu=places, states; ratnachitrAH=decorated with gems; svala~NkR^itAH=decorated well; sabhAH=halls; kArayAmAsa=prepared, built. anuvaadaH Duryodhana, for his(Shalya) welcome, built many halls in pleasing locations, that were well decorated with gems. shlokaH 8 sa tAH sabhAH samAsAdya pUjyamAno yathAmaraH . duryodhanasya sachivairdeshe deshe yathArhataH . AjagAma sabhAmanyA.n devAvasathavarchasam .. 8..\\ padavibhaagaH saH tAH sabhAH samAsAdya pUjyamAnaH yathAmaraH . duryodhanasya sachivaiH deshe deshe yathArhataH . AjagAma sabhAm anyA.n devAvasathavarchasam . anvayaH saH tAH deshe deshe sabhAH samAsAdya yathAmaraH yathArhataH duryodhanasya sachivaiH pUjyamAnaH. anyA.n devAvasathavarchasam sabhAm AjagAma. pratipadaarthaH saH=Shalya; tAH=those; deshe deshe=in various places, locations; sabhAH=halls; samAsAdya=having reached; yathAmaraH=just like a god; yathArhataH=according to his merit; duryodhanasya=of Duryodhana; sachivaiH=by ministers; pUjyamAnaH=welcomed, honoured; anyA.n=to another; devAvasathavarchasam=shining like the abode of devas; sabhAm=hall; AjagAma=came(he). anuvaadaH He (Shalya), having reached those halls built in various locations, was welcomed by Duryodhana's ministers, according to his merit and just like a god. He (Shalya) then came to another hall which was shining like the house of devas. shlokaH 9 sa tatra viShayairyuktaH kalyANairatimAnuShaiH . mene.abhyadhikamAtmAnamavamene purandaram .. 9..\\ padavibhaagaH saH tatra viShayaiH yuktaH kalyANaiH atimAnuShaiH . mene abhyadhikam AtmAnam avamene purandaram . anvayaH saH tatra kalyANaiH atimAnuShaiH viShayaiH yuktaH. abhyadhikam AtmAnam mene purandaram avamene. pratipadaarthaH saH=He; tatra=there; kalyANaiH=with propitious, auspicious,good; atimAnuShaiH=by super-human; viShayaiH=by pleasurable feelings; yuktaH=combined with; abhyadhikam=higher; AtmAnam=himself; mene=thought; purandaram=to Indra; avamene=insulted. anuvaadaH There (in that hall) he (Shalya) was filled with auspicious, super-human and pleasurable feelings. He thought high of himself, [even] insulted Indra. shlokaH 10 paprachchha sa tataH preShyAnprahR^iShTaH kShatriyarShabhaH . yudhiShThirasya puruShAH ke nu chakruH sabhA imAH . AnIyantA.n sabhAkArAH pradeyArhA hi me matAH .. 10..\\ padavibhaagaH paprachchha saH tataH preShyAn prahR^iShTaH kShatriyarShabhaH . yudhiShThirasya puruShAH ke nu chakruH sabhA imAH . AnIyantA.n sabhAkArAH pradeyArhAH hi me matAH . anvayaH saH kShatriyarShabhaH prahR^iShTaH tataH preShyAn paprachchha. yudhiShThirasya ke nu puruShAH imAH sabhAH chakruH. sabhAkArAH AnIyantA.n pradeyArhAH hi me matAH . pratipadaarthaH saH=He; kShatriyarShabhaH=best of Kshatriyas; prahR^iShTaH=pleased, delighted; tataH=then; preShyAn=servants; paprachchha=asked; yudhiShThirasya=Of Yudhisthira; ke=who; nu=indeed; puruShAH=men; imAH=these; sabhAH=halls; chakruH=built; sabhAkArAH=the builders; AnIyantA.n=should be called; pradeyArhAH=worthy of reward; hi=indeed; me matAH=my thoughts. anuvaadaH He (Shalaya), the best of Kshatriyas, being pleased and delighted asked the servants: Who, indeed are the men of Yudhisthira, that built these halls? It is my opinion, that the builders should be called as indeed they are worthy of reward. shlokaH 11 gUDho duryodhanastatra darshayAmAsa mAtulam . ta.n dR^iShTvA madrarAjastu GYAtvA yatnaM cha tasya tam . pariShvajyAbravItprItaH iShTo.artho gR^ihyatAm iti .. 11..\\ padavibhaagaH gUDhaH duryodhanaH tatra darshayAmAsa mAtulam . ta.n dR^iShTvA madrarAjaH tu GYAtvA yatnaM cha tasya tam . pariShvajya abravIt prItaH iShTaH arthaH gR^ihyatAm iti. anvayaH duryodhanaH gUDhaH tatra mAtulam darshayAmAsa. madrarAjaH tu ta.n dR^iShTvA cha tasya yatnaM GYAtvA tam pariShvajya abravIt prItaH iShTaH arthaH gR^ihyatAm iti. pratipadaarthaH duryodhanaH=Duryodhana; gUDhaH=hidden; tatra=there; mAtulam=to mama Shalya; darshayAmAsa=showed [himself] madrarAjaH=Shalya; tu=indeed; ta.n=him; dR^iShTvA=having seen; cha=and; tasya=his; yatnaM=efforts; GYAtvA=having known; tam=him; pariShvajya=having embraced; abravIt=said; prItaH=pleased; iShTaH=desired; arthaH=object; gR^ihyatAm=may be taken (please take); iti=thus. anuvaadaH Duryodhana, being hidden there, showed himself to his uncle Shalya. Shalya, having seen him and knowing his efforts, was pleased, embraced him and said: Please ask for whatever you like. shlokaH 12 satyavAgbhava kalyANavaro vai mama dIyatAm . sarvasenApraNetA me bhavAnbhavitumarhati .. 12..\\ padavibhaagaH satyavAk bhava kalyANa-varaH vai mama dIyatAm . sarvasenA-praNetA me bhavAn bhavitum arhati . anvayaH satyavAk bhava. vai kalyANa-varaH mama dIyatAm . bhavAn me sarvasenA-praNetA bhavitum arhati . pratipadaarthaH satyavAk=one who speaks truth; bhava=may you be; vai=certainly; kalyANa-varaH=good, auspicious blessing; mama=me; dIyatAm=(you) should be given; bhavAn=you; me=my; sarvasenA-praNetA=general, chief of the army; bhavitum=to be; arhati=deserve. anuvaadaH Duryodhana says: May you be a speaker of true words. Certainly, a good blessing should be given by you to me. You deserve to be the chief of my entire army. shlokaH 13 kR^itamityabravIchchhalyaH kimanyatkriyatAm iti . kR^itamityeva gAndhAriH pratyuvAcha punaH punaH .. 13..\\ padavibhaagaH kR^itam iti abravIt shalyaH kim anyat kriyatAm iti . kR^itam iti eva gAndhAriH pratyuvAcha punaH punaH . anvayaH shalyaH kR^itam iti abravIt. kim anyat kriyatAm iti . gAndhAriH kR^itam iti eva punaH punaH pratyuvAcha. pratipadaarthaH shalyaH=Shalya; kR^itam=done; iti=thus; abravIt=said; kim=What; anyat=other; kriyatAm=should be done; iti=thus; gAndhAriH=Duryodhana; kR^itam=done; iti=thus; eva=only; punaH punaH=again and again; pratyuvAcha=repeated, spoke. anuvaadaH Shalya said "Done. What else should be done?". Duryodhana repeated "Done" again and again. shlokaH 14 sa tathA shalyamAmantrya punarAyAtsvakaM puram . shalyo jagAma kaunteyAnAkhyAtu.n karma tasya tat .. 14..\\ padavibhaagaH saH tathA shalyam Amantrya punaH AyAt svakaM puram . shalyaH jagAma kaunteyAn AkhyAtu.n karma tasya tat . anvayaH saH tathA shalyam Amantrya svakaM puram punaH AyAt. shalyaH tasya karma tat AkhyAtu.n kaunteyAn jagAma. pratipadaarthaH saH=He (Duryodhana); tathA=thus; shalyam=to Shalya; Amantrya=taking leave of; svakaM=his own; puram=city; punaH =again; AyAt=went; shalyaH=Shalya; tasya=his; karma=work, activity; tat=that; AkhyAtu.n=to narrate; kaunteyAn=Pandavas; jagAma=went. anuvaadaH He (Duryodhana) thus taking leave of Shalya, returned to his own city. Shalya, went to meet the Pandavas, to narrate his acitivities. shlokaH 15 upaplavya.n sa gatvA tu skandhAvAraM pravishya cha . pANDavAnatha tAnsarvA~nshalyastatra dadarsha ha .. 15..\\ padavibhaagaH upaplavya.n saH gatvA tu skandhAvAraM pravishya cha . pANDavAn atha tAn sarvAn shalyaH tatra dadarsha ha . anvayaH atha saH shalyaH skandhAvAraM upaplavya.n gatvA tu pravishya cha. tAn sarvAn pANDavAn tatra dadarsha ha . pratipadaarthaH atha=hence, thereafter; saH=He(Shalya); shalyaH=Shalya; skandhAvAraM=army camp; upaplavya.n=distressed, troubled; gatvA=having gone; tu=indeed; pravishya=having entered; cha=and; tAn=those; sarvAn =all; pANDavAn=Pandavas; tatra=there; dadarsha=saw; ha=indeed. anuvaadaH He (Shalya) having gone to the troubled army camp and entered it, saw all those Pandavas there. shlokaH 16 sametya tu mahAbAhuH shalyaH pANDusutaistadA . pAdyamarghya.n cha gAM chaiva pratyagR^ihNAdyathAvidhi .. 16..\\ padavibhaagaH sametya tu mahAbAhuH shalyaH pANDusutaiH tadA . pAdyam arghya.n cha gAM cha eva pratyagR^ihNAt yathAvidhi . anvayaH mahAbAhuH shalyaH tu pANDusutaiH sametya tadA yathAvidhi pAdyam arghya.n cha gAM cha eva pratyagR^ihNAt. pratipadaarthaH mahAbAhuH=One who has powerful arms; shalyaH=Shalya; tu=indeed; pANDusutaiH=with the sons of Pandu; sametya=having met; tadA=then; yathAvidhi=according to scriptures; pAdyam=water for washing the feet; arghya.n=water for washing the hands; cha=and; gAM=cow; cha=and; eva=only; pratyagR^ihNAt=received. anuvaadaH Then, Shalya, the great warrior, having met with the sons of Pandu, according to prescribed scriptures, received the offering of water for cleansing feet and hands, also the offering of a cow. shlokaH 17 tataH kushalapUrva.n saH madrarAjo.arisUdanaH . prItyA paramayA yuktaH samAshliShyadyudhiShThiram .. 17..\\ padavibhaagaH tataH kushalapUrva.n saH madrarAjaH arisUdanaH . prItyA paramayA yuktaH samAshliShyat yudhiShThiram . anvayaH tataH saH madrarAjaH arisUdanaH paramayA prItyA yuktaH kushalapUrva.n yudhiShThiram samAshliShyat. pratipadaarthaH tataH=Then; saH=he; madrarAjaH=Shalya; arisUdanaH=the killer of enemies; paramayA=with high level of regard; prItyA=with affection; yuktaH=endowed with, having; kushalapUrva.n=first enquiring the well-being; yudhiShThiram=Yudhisthira; samAshliShyat=embraced. anuvaadaH Then, Shalya, the killer of enemies, combined with affection and highest regard, embraced Yudhithira, asked first about his well-being. shlokaH 18 tathA bhImArjunau hR^iShTau svasrIyau cha yamAvubhau . Asane chopaviShTastu shalyaH pArthamuvAcha ha .. 18..\\ padavibhaagaH tathA bhImArjunau hR^iShTau svasrIyau cha yamau ubhau . Asane cha upaviShTaH tu shalyaH pArtham uvAcha ha . anvayaH tathA bhImArjunau svasrIyau yamau ubhau cha hR^iShTau shalyaH Asane cha upaviShTaH pArtham uvAcha ha. pratipadaarthaH tathA=Then; bhImArjunau=Bhima and Arjuna; svasrIyau=sister's sons; yamau=the twins Nakula and Sahadeva; ubhau=both; cha=and; hR^iShTau=happy (both); shalyaH=Shalya; Asane=on the seat; cha=and; upaviShTaH=seated; pArtham=to Yudhishtira; uvAcha=said; ha=indeed. anuvaadaH Then, [Shalya embraced] Bhima and Arjuna, the happy twins (Nakula and Sahadeva - his sister's sons) and having sat down on the seat, said to Yudhishtira shlokaH 19 kushala.n rAjashArdUla kachchitte kurunandana . araNyavAsAddiShTyAsi vimukto jayatA.n vara .. 19..\\ padavibhaagaH kushala.n rAjashArdUla kachchit te kurunandana . araNyavAsAt diShTyA asi vimuktaH jayatA.n vara. anvayaH rAjashArdUla jayatA.n vara kurunandana kushala.n te kachchit araNyavAsAt vimuktaH diShTyA asi. pratipadaarthaH rAjashArdUla=Tiger of kings(great warrior); jayatA.n=of the victorious; vara=best; kurunandana=prince of Kuru clan; kushala.n=wellbeing; te=your; kachchit=I hope araNyavAsAt=from the life in forest; vimuktaH=free; diShTyA=fortunate; asi=you are. anuvaadaH O great warriror, the pleaser of Kuru clan, best of the victorious! Are you doing well?. You are fortunate to be freed from the forest life. shlokaH 20 suduShkara.n kR^ita.n rAjannirjane vasatA vane . bhrAtR^ibhiH saha rAjendra kR^iShNayA chAnayA saha .. 20..\\ padavibhaagaH suduShkara.n kR^ita.n rAjan nirjane vasatA vane . bhrAtR^ibhiH saha rAjendra kR^iShNayA cha anayA saha . anvayaH rAjan rAjendra bhrAtR^ibhiH saha anayA kR^iShNayA cha saha nirjane vane vasatA suduShkara.n kR^ita.n. pratipadaarthaH rAjan=O King; rAjendra=great king; bhrAtR^ibhiH=with brothers; saha=together with; anayA=with her; kR^iShNayA=with Draupadi; saha=alongwith; cha=and; nirjane=in un-inhabited; vane=in forest; vasatA=by [you] living; suduShkara.n=difficult task; kR^ita.n=done. anuvaadaH O great King, by living along with brothers and Draupadi in the un-inhabited forest you have accomplished a difficult task. shlokaH 21 aGYAtavAsa.n ghoraM cha vasatA duShkaraM kR^itam . duHkhameva kutaH saukhya.n rAjyabhraShTasya bhArata .. 21..\\ padavibhaagaH aGYAta-vAsa.n ghoraM cha vasatA duShkaraM kR^itam . duHkham eva kutaH saukhya.n rAjya-bhraShTasya bhArata . anvayaH bhArata cha vasatA aGYAta-vAsa.n ghoraM duShkaraM kR^itam rAjya-bhraShTasya duHkham eva kutaH saukhya.n. pratipadaarthaH bhArata=O Bharata; cha=also; vasatA=by [your] living; aGYAta-vAsa.n=in-cognito; ghoraM=terrible; duShkaraM=difficult task; kR^itam=done, accomplished; rAjya-bhraShTasya=for a person who lost his kingdom; duHkham=sorrow, un-happiness; eva=only; kutaH=where from; saukhya.n=happiness. anuvaadaH O Bharata, and by your living in-cognito a terrible task was accomplished. To a person who lost kingdom, there is only sorrow and un-happiness, and where is the enjoyment in that? shlokaH 22 duHkhasyaitasya mahato dhArtarAShTrakR^itasya vai . avApsyasi sukha.n rAjanhatvA shatrUnparantapa .. 22..\\ padavibhaagaH duHkhasya etasya mahataH dhArtarAShTra-kR^itasya vai . avApsyasi sukha.n rAjan hatvA shatrUn parantapa . anvayaH rAjan parantapa dhArtarAShTra-kR^itasya etasya mahataH duHkhasya vai shatrUn hatvA sukha.n avApsyasi. pratipadaarthaH rAjan=O King; parantapa=O slayer of enemies; dhArtarAShTra-kR^itasya=work of Duryodhana; etasya=of this; mahataH=great, powerful; duHkhasya=un-happiness; vai=certainly; shatrUn=enemies; hatvA=having killed; sukha.n=enjoyment; avApsyasi=will get. anuvaadaH O King, slayer of enemies, all this great un-happiness is certainly because of the actions of Duryodhana. After killing your enemies you will get happiness. shlokaH 23 vidita.n te mahArAja lokatattvaM narAdhipa . tasmAllobhakR^ita.n kiMchittava tAta na vidyate .. 23..\\ padavibhaagaH vidita.n te mahArAja lokatattvaM narAdhipa . tasmAt lobhakR^ita.n kiMchit tava tAta na vidyate . anvayaH mahArAja narAdhipa lokatattvaM te vidita.n. tAta tasmAt lobhakR^ita.n kiMchit tava na vidyate. pratipadaarthaH mahArAja=O Maharaja; narAdhipa=great king; lokatattvaM=knowledge of world; te=for you; vidita.n=known tAta=O beloved child; tasmAt=Therefore; lobhakR^ita.n=done for greed; kiMchit=even a little; tava=of you; na=not; vidyate=is known. anuvaadaH O Maharaja, O great king, the way of the world is known to you. Therefore greedy action is not known even a little bit to you. shlokaH 24 tato.asyAkathayadrAjA duryodhanasamAgamam . tachcha shushrUShita.n sarvaM varadAna.n cha bhArata .. 24..\\ padavibhaagaH tataH asya akathayat rAjA duryodhana-samAgamam . tat cha shushrUShita.n sarvaM varadAna.n cha bhArata . anvayaH tataH bhArata rAjA asya duryodhana-samAgamam tat shushrUShita.n varadAna.n cha sarvaM akathayat. pratipadaarthaH tataH=Then; bhArata=O King; rAjA=Raja Shalya; asya=of his; duryodhana-samAgamam=meeting with Duryodana; tat=that; shushrUShita.n=service, attendance; varadAna.n=giving of the blessing; cha=and; sarvaM=all; akathayat=narrated. anuvaadaH Vaishampayana says: O King, Raja Shalya then narrated his meeting with Duryodhana, his services [done by Duryodhana] and also all about the boon given to Duryodhana shlokaH 25 sukR^ita.n te kR^ita.n rAjanprahR^iShTenAntarAtmanA . duryodhanasya yadvIra tvayA vAchA pratishrutam . eka.n tvichchhAmi bhadraM te kriyamANaM mahIpate .. 25..\\ padavibhaagaH sukR^ita.n te kR^ita.n rAjan prahR^iShTena antarAtmanA . duryodhanasya yat vIra tvayA vAchA pratishrutam . eka.n tu ichchhAmi bhadraM te kriyamANaM mahIpate . anvayaH rAjan vIra duryodhanasya yat te antarAtmanA prahR^iShTena vAchA pratishrutam kR^ita.n tvayA sukR^ita.n. mahIpate te kriyamANaM eka.n bhadraM tu ichchhAmi. pratipadaarthaH rAjan=O King; vIra=O great warrior; duryodhanasya=of Duryodhana; yat=whatever; te=of you; antarAtmanA=by your own inner feeling; prahR^iShTena=by being pleased; vAchA=by word; pratishrutam=promised; kR^ita.n=done; tvayA=by you; sukR^ita.n=well done. mahIpate=O great king; te= of you; kriyamANaM=that which was done; eka.n=one; bhadraM=blessing; tu=indeed; ichchhAmi=[I] wish. anuvaadaH Yudhisthira says: O King, great warrior, by your inner feelings and being pleased, whatever words you promised Duryodhana, that was well done. O King, I wish one blessing of that to be done by you. shlokaH 26 bhavAniha mahArAja vAsudevasamo yudhi . karNArjunAbhyA.n samprApte dvairathe rAjasattama . karNasya bhavatA kArya.n sArathyaM nAtra saMshayaH .. 26..\\ padavibhaagaH bhavAn iha mahArAja vAsudeva-samaH yudhi . karNArjunAbhyA.n samprApte dvairathe rAjasattama . karNasya bhavatA kArya.n sArathyaM na atra saMshayaH . anvayaH mahArAja rAjasattama bhavAn iha yudhi vAsudeva-samaH. karNArjunAbhyA.n samprApte dvairathe karNasya sArathyaM bhavatA kArya.n atra na saMshayaH. pratipadaarthaH mahArAja=O great King; rAjasattama=O equal of raja rishi; bhavAn=You; iha=here; yudhi=in this war; vAsudeva-samaH=equal to Krishna karNArjunAbhyA.n=between Karna and Arjuna; samprApte dvairathe=When a single combat of two chariots is there; karNasya=Of Karna; sArathyaM =charioteership; bhavatA=by you; kArya.n=done; atra=here; na=no; saMshayaH=doubt. anuvaadaH Yudhishtira says: O great King, the best of kings, you are equal to Sri Krishna is the war.When there is a single combat of two chariots between Karna and Arjuna, the charioteership of Karna is to be done by you, in that there is no doubt. shlokaH 27 tatra pAlyo.arjuno rAjanyadi matpriyamichchhasi . tejovadhashcha te kAryaH sauterasmajjayAvahaH . akartavyamapi hyetatkartumarhasi mAtula .. 27..\\ padavibhaagaH tatra pAlyaH arjunaH rAjan yadi mat-priyam ichchhasi . tejovadhaH cha te kAryaH sauteH asmat-jayAvahaH . akartavyam api hi etat kartum arhasi mAtula . anvayaH rAjan yadi mat-priyam ichchhasi tatra pAlyaH arjunaH sauteH tejovadhaH asmat-jayAvahaH cha te kAryaH . mAtula akartavyam api hi etat kartum arhasi. pratipadaarthaH rAjan=O King; yadi=if; mat-priyam=affection for me; ichchhasi=you wish; tatra=there; pAlyaH=should be protected; arjunaH=Arjuna; sauteH=Karna; tejovadhaH=killing of his brilliance; asmat-jayAvahaH=our-victory-causing; cha=and; te=of you,your; kAryaH=should be done; mAtula=O uncle; akartavyam=that which should not be done; api=even though; hi=indeed; etat=this; kartum=to do; arhasi=deserve. anuvaadaH Yudhisthira says:O King, if you like me, then Arjuna should be protected. Kill Karna's enthusiasm which will result in my victory. O Uncle, eventhough this should not be done, indeed you need to do it. shlokaH 28 shR^iNu pANDava bhadra.n te yadbravIShi durAtmanaH . tejovadhanimittaM mA.n sUtaputrasya sa.nyuge .. 28..\\ padavibhaagaH shR^iNu pANDava bhadra.n te yat bravIShi durAtmanaH . tejo-vadha-nimittaM mA.n sUta-putrasya sa.nyuge .. 28..\\ anvayaH pANDava shR^iNu bhadra.n te. yat sa.nyuge durAtmanaH sUta-putrasya tejo-vadha-nimittaM mA.n bravIShi. pratipadaarthaH pANDava=O Pandava; shR^iNu=please listen; bhadra.n=well-being; te=to you; bhadra.n te=prosperity to you; yat=that; sa.nyuge=in the war; durAtmanaH=of the villain, bad person; sUta-putrasya=Karna's; tejo-vadha-nimittaM=for killing his brilliance; mA.n=to me; bravIShi=you say. anuvaadaH Shalya responds: O Pandava, please listen. May prosperity be with you!! In the war you tell me to be the reason for killing the brilliance of the bad Karna. (follows in the next sloka) shlokaH 29 aha.n tasya bhaviShyAmi sa~NgrAme sArathirdhruvam . vAsudevena hi samaM nityaM mA.n sa hi manyate .. 29..\\ padavibhaagaH aha.n tasya bhaviShyAmi sa~NgrAme sArathiH dhruvam . vAsudevena hi samaM nityaM mA.n saH hi manyate . anvayaH sa~NgrAme aha.n tasya sArathiH dhruvam bhaviShyAmi. saH nityaM mA.n vAsudevena hi samaM hi manyate . pratipadaarthaH sa~NgrAme=In the war; aha.n=I; tasya=his; sArathiH=charioteer; dhruvam=certainly; bhaviShyAmi=will be; saH=he; nityaM=always; mA.n=me; vAsudevena=with Krishna; hi=indeed; samaM=equal; hi=indeed; manyate=thinks, considers. anuvaadaH Shalya says: (follows from previous) that in the war, I will certainly be his (Karna's) charioteer. Indeed, he always considers me equal to Krishna. shlokaH 30 tasyAha.n kurushArdUla pratIpamahita.n vachaH . dhruva.n sa~NkathayiShyAmi yoddhukAmasya sa.nyuge .. 30..\\ padavibhaagaH tasya aha.n kurushArdUla pratIpam ahita.n vachaH . dhruva.n sa~NkathayiShyAmi yoddhukAmasya sa.nyuge . anvayaH kurushArdUla sa.nyuge tasya yoddhukAmasya aha.n pratIpam ahita.n vachaH dhruva.n sa~NkathayiShyAmi. pratipadaarthaH kurushArdUla=O tiger of Kurus, (great warrior); sa.nyuge=in the war; tasya=his; yoddhukAmasya=of him, who desires to fight; aha.n=I; pratIpam=contrary, opposite; ahita.n=un-fit, improper; vachaH=speech; dhruva.n=certainly; sa~NkathayiShyAmi=will advice. anuvaadaH Shalya says: O great King, in the war, I will certainly say contrary and improper advice to Karna. shlokaH 31 yathA sa hR^itadarpashcha hR^itatejAshcha pANDava . bhaviShyati sukha.n hantuM satyametadbravImi te .. 31..\\ padavibhaagaH yathA saH hR^itadarpaH cha hR^itatejAH cha pANDava . bhaviShyati sukha.n hantuM satyam etat bravImi te . anvayaH yathA saH hR^itadarpaH cha hR^itatejAH sukha.n hantuM bhaviShyati pANDava etat satyam bravImi te. pratipadaarthaH yathA=Just as; saH=he; hR^itadarpaH=deprived of pride; cha=and; hR^itatejAH=deprived of enthusiasm; sukha.n=easy; hantuM=to kill; bhaviShyati=will be; pANDava=O Pandava; etat=this; satyam=promise, truth; bravImi=I say; te=to you. anuvaadaH Then he(Karna) being deprived of pride and enthusiasm will be easy to kill, O Pandava, I am telling you the truth. shlokaH 32 evametatkariShyAmi yathA tAta tvamAttha mAm . yachchAnyadapi shakShyAmi tatkariShyAmi te priyam .. 32..\\ padavibhaagaH evam etat kariShyAmi yathA tAta tvam Attha mAm . yat cha anyat api shakShyAmi tat kariShyAmi te priyam . anvayaH tAta yathA tvam Attha mAm evam etat kariShyAmi. cha anyat api shakShyAmi yat te priyam tat kariShyAmi. pratipadaarthaH tAta=O beloved; yathAJust as; tvam=you; Attha=speak; mAmto me; evam=thus; etat=this; kariShyAmi=will do; cha=and; anyat=another; api=also; shakShyAmi=I will be capable; yat=whatever; te=your; priyam=wish; tat=that; kariShyAmi=I will do. anuvaadaH O beloved Yudhishtira, just as you tell me, that I will do. I will also be capable of doing something else which you like. shlokaH 33 yachcha duHkha.n tvayA prAptaM dyUte vai kR^iShNayA saha . paruShANi cha vAkyAni sUtaputrakR^itAni vai .. 33..\\ padavibhaagaH yat cha duHkha.n tvayA prAptaM dyUte vai kR^iShNayA saha . paruShANi cha vAkyAni sUta-putra-kR^itAni vai . anvayaH yat cha duHkha.n tvayA dyUte vai kR^iShNayA saha prAptaM. cha paruShANi vAkyAni sUta-putra-kR^itAni vai . pratipadaarthaH yat=That; cha=and; duHkha.n=sorrow; tvayA=by you; dyUte=in gambling; vai=certainly; kR^iShNayA saha=alongwith Draupadi; prAptaM=obtained; cha=and; paruShANi=harsh, cruel; vAkyAni=sentences; sUta-putra-kR^itAni=done by Karna; vai=indeed. anuvaadaH And that sorrow experienced by you, together with Draupadi, in gambling; and the harsh cruel words, said by Karna; shlokaH 34 jaTAsurAtparikleshaH kIchakAchcha mahAdyute . draupadyAdhigata.n sarva.n damayantyA yathAshubham .. 34..\\ padavibhaagaH jaTAsurAt parikleshaH kIchakAt cha mahAdyute . draupadyA adhigata.n sarva.n damayantyA yathA ashubham. anvayaH mahAdyute jaTAsurAt cha kIchakAt parikleshaH draupadyA adhigata.n ashubham sarva.n yathA damayantyA. pratipadaarthaH mahAdyute=O brilliant one; jaTAsurAt=From Jatasura; cha=and; kIchakAt=Kichaka, commander-in-chief of Viraata; parikleshaH=difficulties,troubles; draupadyA=by Draupadi; adhigata.n=experienced; ashubham=mis-fortune; sarva.n=all; yathA=just like; damayantyA=by Damayanti (Reference to Nala & Damayanti story). anuvaadaH O brilliant one, the troubles and mis-fortunes experienced by Draupadi from Jatasura and Kichaka, are just like the difficuties of Damayanti (Ref: Nala & Damayanti story). shlokaH 35 sarva.n duHkhamida.n vIra sukhodarkaM bhaviShyati . nAtra manyustvayA kAryo vidhirhi balavattaraH .. 35..\\ padavibhaagaH sarva.n duHkham ida.n vIra sukhodarkaM bhaviShyati . na atra manyuH tvayA kAryaH vidhiH hi balavat-taraH . anvayaH vIra sarva.n duHkham ida.n sukhodarkaM bhaviShyati. na atra tvayA manyuH kAryaH vidhiH hi balavat-taraH. pratipadaarthaH vIra=O courageous one; sarva.n=all; duHkham=sorrow, un-happiness; ida.n=this; sukhodarkaM=result in happiness; bhaviShyati=will be; na=not; atra=here; tvayA=by you; manyuH=anger, indignation; kAryaH=should be done; hi=indeed; balavat-taraH=to a high degree; vidhiH=destiny. anuvaadaH O courageous one, all this un-happiness will change into happiness. In this, anger is not to be felt by you, since destiny is very strong. shlokaH 36 duHkhAni hi mahAtmAnaH prApnuvanti yudhiShThira . devairapi hi duHkhAni prAptAni jagatIpate .. 36..\\ padavibhaagaH duHkhAni hi mahAtmAnaH prApnuvanti yudhiShThira . devaiH api hi duHkhAni prAptAni jagatIpate . anvayaH yudhiShThira mahAtmAnaH hi duHkhAni prApnuvanti. jagatIpate devaiH api hi duHkhAni prAptAni. pratipadaarthaH yudhiShThira=O Yudhishtira; mahAtmAnaH=great souls; hi=indeed; duHkhAni=sorrow, un-happiness; prApnuvanti=obtain, experience; jagatIpate=O king; devaiH=by gods; api=even ; hi=certainly; duHkhAni=sorrows; prAptAni=obtained;experienced. anuvaadaH O Yudhishitra, great souls indeed experience sorrows. O King, sorrows are experienced even by the Gods. shlokaH 37 indreNa shrUyate rAjansabhAryeNa mahAtmanA . anubhUtaM mahadduHkha.n devarAjena bhArata .. 37..\\ padavibhaagaH indreNa shrUyate rAjan sabhAryeNa mahAtmanA . anubhUtaM mahat duHkha.n devarAjena bhArata. anvayaH rAjan bhArata mahAtmanA sabhAryeNa devarAjena indreNa mahat duHkha.n anubhUtaM shrUyate. pratipadaarthaH rAjan=O King; bhArata=O prince of Bharata clan; mahAtmanA=great soul; sabhAryeNa=with wife; devarAjena=by the king of devas; indreNa=by Indra; mahat=great; duHkha.n=sorrow; anubhUtaM=experienced; shrUyate=it is heard. anuvaadaH O King, O prince of Bharata clan, it is heard that, great sorrow was experienced by the king of devas, the great soul, Indra alongwith his wife. ================== End - Section 8 ==================