=========================================================== UDYOGAPARVAM =========================================================== Two versions of "The Mahabharata" were used for this transalation I) available from internet at http://www.hscc.net/mahabharata/txt/05.txt in Itrans format. II) Gita press edition =========================================================== Dr. Sarasvati Mohan, Vikram Santurkar - Feb2004 =========================================================== The transalation is organized as follows : Sloka - Sloka in original form. Padavibhaaga - Identification and separation of words from Sandhi. Anvaya - Sloka in prose order. Pratipadaartha - Meanings of each word in prose order Anuvaada - Transalation Certain compounds are explained in full detail. =========================================================== ================== Udyogaparvam - Section 15 ================== shlokaH 1 evamuktaH sa bhagavA~nshachyA punarathAbravIt . vikramasya na kAlo.ayaM nahuSho balavattaraH .. 1..\\ padavibhaagaH evam uktaH saH bhagavAn shachyA punaH atha abravIt . vikramasya na kAlaH ayaM nahuShaH balavattaraH .. anvayaH shachyA evam uktaH saH bhagavAn punaH atha abravIt. ayaM kAlaH vikramasya na . nahuShaH balavattaraH. pratipadaarthaH shachyA=by Sachi devi; evam=thus; uktaH=being said; saH=that; bhagavAn=lord; punaH=again; atha=then; abravIt=spoke; ayaM=this; kAlaH=time; vikramasya=over-come, attack; na=is not; nahuShaH=Nahusha; balavattaraH=more powerful; anuvAdaH Shalya to Yudhisthira: Having been narrated by Sachi thus, the lord Indra then spoke again. This is not the time of attack. Nahusha is more powerful at this time. shlokaH 2 vivardhitashcha R^iShibhirhavyaiH kavyaishcha bhAmini . nItimatra vidhAsyAmi devi tA.n kartumarhasi .. 2..\\ padavibhaagaH vivardhitaH cha R^iShibhiH havyaiH kavyaiH cha bhAmini . nItim atra vidhAsyAmi devi tA.n kartum arhasi .. anvayaH bhAmini R^iShibhiH havyaiH kavyaiH cha vivardhitaH cha. devi nItim atra vidhAsyAmi. tA.n kartum arhasi. pratipadaarthaH bhAmini=O beautiful one; R^iShibhiH=by the Rishis; havyaiH=by the sacred offering to Agni; kavyaiH=by oblation to deceased ancestors; cha=and; vivardhitaH=increased in strength; cha=and; nItim=a right action; atra=here; vidhAsyAmi=I will do; devi=O devi; tAm=that; kartum=to do; arhasi=deserve; anuvAdaH O beautiful one, by the blesssing of rishis, by sacred offering to Agni, and by oblation to deceased ancestors, [Nahusha] has increased in strength. O Devi, I will do the right action here. That is appropriate for you to do. shlokaH 3 guhya.n chaitattvayA kAryaM nAkhyAtavya.n shubhe kvachit . gatvA nahuShamekAnte bravIhi tanumadhyame .. 3..\\ padavibhaagaH guhya.n cha etat tvayA kAryaM na AkhyAtavya.n shubhe kvachit . gatvA nahuSham ekAnte bravIhi tanumadhyame .. anvayaH shubhe etat kAryaM guhya.n cha tvayA na AkhyAtavya.n kvachit. tanumadhyame ekAnte nahuSham gatvA bravIhi. pratipadaarthaH shubhe=O good one; etat=this; kAryaM=work; guhya.n=should be secret; cha=and; tvayA=by you; na=not; AkhyAtavya.n=should not be told; kvachit=anywhere bit; tanumadhyame=O slender one; ekAnte=In solitary condition; nahuSham=to Nahusha; gatvA=having gone; bravIhi=you speak; [lot lakAra - second person singular] anuvAdaH Indra to Indraani: O good one, this work should be a secret and it should not be revealed by you anywhere. O slender one, having gone to Nahusha in a solitary moment, you should speak [follows in the next] shlokaH 4 R^iShiyAnena divyena mAm upaihi jagatpate . eva.n tava vashe prItA bhaviShyAmIti ta.n vada .. 4..\\ padavibhaagaH R^iShiyAnena divyena mAm upaihi jagatpate . eva.n tava vashe prItA bhaviShyAmi iti ta.n vada . anvayaH jagatpate divyena R^iShiyAnena mAm upaihi. eva.n prItA tava vashe bhaviShyAmi iti ta.n vada . pratipadaarthaH jagatpate=O lord of the world; divyena=by the divine; R^iShiyAnena=by the vehicle of Rishis ; mAm=me; upaihi= you should come; eva.n=thus; prItA=pleased delighted; tava=your; vashe=in control; bhaviShyAmi=will be; iti=thus; ta.n=to him; vada=you should say; anuvAdaH [Indra asks Sachi devi to speak to Nahusha in this manner] "O lord of the world, you should come to me by the divine vehicle of Rishis. Thus being pleased, I will be in your control." Thus you should ask him. shlokaH 5 ityuktA devarAjena patnI sA kamalekShaNA . evamastvityathoktvA tu jagAma nahuShaM prati .. 5..\\ padavibhaagaH iti uktA devarAjena patnI sA kamalekShaNA . evam astu iti atha uktvA tu jagAma nahuShaM prati .. anvayaH iti devarAjena sA kamalekShaNA patnI uktA. evam astu iti. atha uktvA tu nahuShaM prati jagAma. pratipadaarthaH devarAjena=By Indra; sA=that; kamalekShaNA=The lotus eyed lady; patnI=wife; iti=thus; uktA=being said; evam=thus; astu=may it be; iti=thus; atha=then; uktvA=having said; tu=indeed; nahuShaM=Nahusha; prati=toward; jagAma=went; anuvAdaH Having been instructed thus by Indra, the lotus eyed wife said "May it be so". Then having said so indeed she went toward Nahusha. shlokaH 6 nahuShastA.n tato dR^iShTvA vismito vAkyamabravIt . svAgata.n te varArohe kiM karomi shuchismite .. 6..\\ padavibhaagaH nahuShaH tA.n tataH dR^iShTvA vismitaH vAkyam abravIt . svAgata.n te varArohe kiM karomi shuchismite .. anvayaH tataH tA.n dR^iShTvA vismitaH nahuShaH vAkyam abravIt. varArohe svAgata.n te. shuchismite kiM karomi. pratipadaarthaH tataH=then, therefore; tA.n=her ; dR^iShTvA=having seen; vismitaH=smiling, wondering; nahuShaH=Nahusha; vAkyam=words; abravIt=spoke; varArohe=O beautiful one; svAgata.n=welcome; te=to you; shuchismite=O one with a nice smile; kiM=what; karomi=should I do; anuvAdaH Then, having seen her, the smiling, wondering, Nahusha spoke the words, "O beautiful one, welcome!". "O similing one, what should I do for you?" shlokaH 7 bhaktaM mAM bhaja kalyANi kimichchhasi manasvini . tava kalyANi yatkArya.n tatkariShye sumadhyame .. 7..\\ padavibhaagaH bhaktaM mAM bhaja kalyANi kim ichchhasi manasvini . tava kalyANi yatkArya.n tatkariShye sumadhyame .. anvayaH kalyANi bhaktaM mAM bhaja. manasvini kim ichchhasi. kalyANi sumadhyame tava yat kArya.n tat kariShye. pratipadaarthaH kalyANi=O blessed one; bhaktaM=[I am] worshipper; mAM=to me; bhaja=you should accept manasvini=O wise one; kim=what; ichchhasi=do you wish?; kalyANi=O blessed one; sumadhyame=O slender waisted one; tava=your; yat=whatever; kArya.n=work; tat=that; kariShye=will do; anuvAdaH Nahusha to Indraani: O blessed one, I am your adorer, please accept me. O wise one, what do you wish? O blessed and slender one, whatever action you need, that I will do. shlokaH 8 na cha vrIDA tvayA kAryA sushroNi mayi vishvasa . satyena vai shape devi kartAsmi vachana.n tava .. 8..\\ padavibhaagaH na cha vrIDA tvayA kAryA sushroNi mayi vishvasa . satyena vai shape devi kartA asmi vachana.n tava .. anvayaH sushroNi tvayA cha vrIDA na kAryA. mayi vishvasa. devi tava vachana.n kartA asmi satyena vai shape. pratipadaarthaH sushroNi=O one who has beautiful buttocks; tvayA=by you; kAryA=it should be done; cha=and; vrIDA=bashfullness, shyness; na=not; mayi=in me; vishvasa=you should trust; devi=O devi; tava=your; vachana.n=words; kartA=doer; asmi=I am; satyena=by truth; vai=certainly; shape=I take oath; anuvAdaH Nahusha to Indrani: O one with beautiful buttocks, please do not feel shy. Please have trust in me. O Devi I promise by truth to be the executor of your words. shlokaH 9 yo me tvayA kR^itaH kAlastamAkA~NkShe jagatpate . tatastvameva bhartA me bhaviShyasi surAdhipa .. 9..\\ padavibhaagaH yaH me tvayA kR^itaH kAlaH tam AkA~NkShe jagatpate . tataH tvam eva bhartA me bhaviShyasi surAdhipa .. anvayaH jagatpate tvayA me yaH kAlaH kR^itaH tam AkA~NkShe. surAdhipa tataH tvam eva me bhartA bhaviShyasi. pratipadaarthaH jagatpate=O lord of the world; tvayA=by you; me=my; yaH=whatever; kAlaH=time; kR^itaH=was done; tam=that; AkA~NkShe=I look forward; surAdhipa=O lord of Suras; tataH=then; tvam=you; eva=only; me=my; bhartA=husband; bhaviShyasi=will be; anuvAdaH Indraani to Nahushaa: O Lord of the world, whatever time is fixed by you, I look forward to complete that.O lord of Suras, from then you only will be my husband. shlokaH 10 kArya.n cha hR^idi me yattaddevarAjAvadhAraya . vakShyAmi yadi me rAjanpriyametatkariShyasi . vAkyaM praNayasa.nyukta.n tataH syA.n vashagA tava .. 10..\\ padavibhaagaH kArya.n cha hR^idi me yat tat devarAja avadhAraya . vakShyAmi yadi me rAjan priyam etat kariShyasi . vAkyaM praNayasa.nyukta.n tataH syA.n vashagA tava .. anvayaH devarAja yat kArya.n cha me hR^idi tat avadhAraya . rAjan me praNayasa.nyukta.n priyam vAkyaM vakShyAmi yadi etat kariShyasi tataH tava vashagA syAm. pratipadaarthaH devarAja=O lord of devas; yat=whatever; kArya.n=actions; cha=and; me=my; hR^idi=in heart; tat=that; avadhAraya=you should listen; rAjan=O king; me=my; praNaya-sa.nyukta.n=filled with love; priyam=beloved; vAkyaM=words; vakShyAmi=I will say; yadi=if; etat=this; kariShyasi=you will do tataH=then; tava=your; vashagA=under control syA.n=I should be; anuvAdaH Indraani to Nahusha: O lord of devas, whatever actions are in my heart, please listen to that. O King, I will say my heartfelt, beloved affection-filled words, if you will do this, then I should be under your control. shlokaH 11 indrasya vAjino vAhA hastino.atha rathAstathA . ichchhAmyahamihApUrva.n vAhana.n te surAdhipa . yanna viShNorna rudrasya nAsurANAM na rakShasAm .. 11..\\ padavibhaagaH indrasya vAjinaH vAhAH hastinaH atha rathAH tathA . ichchhAmi aham iha apUrva.n vAhana.n te surAdhipa . yat na viShNoH na rudrasya na asurANAM na rakShasAm .. anvayaH surAdhipa indrasya vAjinaH vAhAH hastinaH tathA rathAH iha atha aham apUrva.n te vAhana.n ichchhAmi yat na viShNoH na rudrasya na asurANAM na rakShasAm . pratipadaarthaH surAdhipa=O lord of Suras; atha=then; aham=I; indrasya=Indra has; vAjinaH=horses; hastinaH=elephants; vAhAH=carriages; rathAH=chariots; tathA=same way; iha=here; apUrva.n=extra-ordinary; te=your; vAhana.n=vehicle; ichchhAmi=I wish; yat=that; na=not; viShNoH=Vishnu's; na=not; rudrasya=Shiva's; na=not; asurANAM=of all ausra's; na=not; rakShasAm=of all rakshasas; anuvAdaH Indraani to Nahusha: O lord of suras, Indra has horses and elephants, carriages chariots, but here I wish your vehicle to be extra-ordinary, that is un-like Vishnu's, Shiva's, Asura's, rakshasas; shlokaH 12 vahantu tvAM mahArAja R^iShayaH sa~NgatA vibho . sarve shibikayA rAjannetaddhi mama rochate .. 12..\\ padavibhaagaH vahantu tvAM mahArAja R^iShayaH sa~NgatAH vibho . sarve shibikayA rAjan etat hi mama rochate .. anvayaH mahArAja vibho sarve R^iShayaH sa~NgatAH tvAM shibikayA vahantu. rAjan etat hi mama rochate . pratipadaarthaH mahArAja=O King; vibho=O lord; sarve=all; R^iShayaH=Rishis; sa~NgatAH=together; tvAM=you; shibikayA=by palanquin; vahantu=should carry; rAjan=O king; etat=that; hi=indeed; mama=my; rochate=liking; anuvAdaH Indraani to Nahusha: O King, lord, all the rishis together should carry you by palanquin. O king, that indeed is pleasing to me. shlokaH 13 nAsureShu na deveShu tulyo bhavitumarhasi . sarveShA.n teja Adatsva svena vIryeNa darshanAt . na te pramukhataH sthAtu.n kashchidichchhati vIryavAn .. 13..\\ padavibhaagaH na asureShu na deveShu tulyaH bhavitum arhasi . sarveShA.n tejaH Adatsva svena vIryeNa darshanAt . na te pramukhataH sthAtu.n kashchit ichchhati vIryavAn .. anvayaH na asureShu na deveShu tulyaH bhavitum arhasi . svena vIryeNa darshanAt sarveShA.n tejaH Adatsva . vIryavAn te pramukhataH na kashchit sthAtu.n ichchhati . pratipadaarthaH na=not; asureShu=amongst asuras; na=not; deveShu=amongst devas; tulyaH=equal; bhavitum=to be; arhasi=you deserve; svena=by your; vIryeNa=brilliance; darshanAt=from the display; sarveShA.n=everyone's; tejaH=brilliance, power; Adatsva=you absorbe; vIryavAn=valorous; te=of your; pramukhataH=in front of (face to face); na=not; kashchit=anyone; sthAtu.n=to stand; ichchhati=wishes; anuvAdaH Indraani to Nahusha: You do not deserve to be equal to auras, devas. >From the display of your brilliance, you absorb everyone's strength. Eventhough others are valorous, not even a few wish to be established as the lord. shlokaH 14 evamuktastu nahuShaH prAhR^iShyata tadA kila . uvAcha vachana.n chApi surendrastAmaninditAm .. 14..\\ padavibhaagaH evamuktaH tu nahuShaH prAhR^iShyata tadA kila . uvAcha vachana.n cha api surendraH tAm aninditAm .. anvayaH tadA evamuktaH tu nahuShaH prAhR^iShyata kila . surendraH tAm aninditAm vachana.n cha api uvAcha . pratipadaarthaH tadA=then; evamuktaH=thus being said; tu=indeed; nahuShaH=Nahusha; prAhR^iShyata=was very much pleased; kila=certainly; surendraH=Lord of suras; tAm=to her; aninditAm=un-blamable; vachana.n=words; cha=and; api=also; uvAcha=spoke; anuvAdaH Shalya to Yudhisthira: Then thus being said indeed, Nahusha was pleased. The lord of suras, also spoke these words to her, the innocent one. shlokaH 15 apUrva.n vAhanamida.n tvayoktaM varavarNini . dR^iDhaM me ruchita.n devi tvadvasho.asmi varAnane .. 15..\\ padavibhaagaH apUrva.n vAhanam ida.n tvayA uktaM varavarNini . dR^iDhaM me ruchita.n devi tvat-vashaH asmi varAnane .. anvayaH varavarNini apUrva.n vAhanam ida.n tvayA uktaM . devi dR^iDhaM me ruchita.n varAnane tvat-vashaH asmi. pratipadaarthaH varavarNini=O fair one; apUrva.n=extra-ordinary; vAhanam=vehicle; ida.n=this one; tvayA=by you; uktaM=was said; devi=O devi; dR^iDhaM=[ind] very much; me=to me; ruchita.n=is pleasing; varAnane=O beautiful faced one; tvat=from your; vashaH=controlled one; asmi=i am; anuvAdaH O fair one, you spoke about this extra-ordinary vehicle. O devi, it is very much pleasing to me. O beautiful one, I am under your control. shlokaH 16 na hyalpavIryo bhavati yo vAhAnkurute munIn . aha.n tapasvI balavAn bhUtabhavyabhavatprabhuH .. 16..\\ padavibhaagaH na hi alpavIryaH bhavati yaH vAhAn kurute munIn . aha.n tapasvI balavAn bhUta-bhavya-bhavat-prabhuH .. anvayaH yaH munIn vAhAn kurute alpavIryaH na hi bhavati . aha.n tapasvI balavAn bhUta-bhavya-bhavat-prabhuH. pratipadaarthaH yaH=whoever; munIn=to sages; vAhAn=bearers; kurute=does; alpavIryaH=one of less strength; na=not; hi=indeed; bhavati=is; aha.n=I; tapasvI=powerful; balavAn=strong; bhUta-bhavya-bhavat-prabhuH=the lord of the past, future and present; anuvAdaH Nahusha to Indraani: Whoever, makes sages carry him, indeed is not of limited strength. I am an ascetic, powerful person, and the lord of the the past, future and present shlokaH 17 mayi kruddhe jaganna syAnmayi sarvaM pratiShThitam . devadAnavagandharvAH kiMnaroragarAkShasAH .. 17..\\ padavibhaagaH mayi kruddhe jagat na syAt mayi sarvaM pratiShThitam . devadAnavagandharvAH kiMnaroragarAkShasAH .. anvayaH mayi kruddhe jagat na syAt . mayi sarvaM pratiShThitam . devadAnavagandharvAH kiMnaroragarAkShasAH .. pratipadaarthaH mayi=in me; kruddhe=anger; mayi kruddhe=When I get angry; jagat=the world; na=not; syAt=should be; mayi=In me; sarvaM=all; pratiShThitam=established; deva-dAnava-gandharvAH=the devas, rakshashas, gandharvas; kiMnara-uraga-rAkShasAH=the kinnaras,urgas and rakshashas; anuvAdaH Nahusha to Indraani: When I get angry the world should not exist. In me everything exists. The divine ones, gandharvas, kinnaras and rakshashas [follows in the next] shlokaH 18 na me kruddhasya paryAptAH sarve lokAH shuchismite . chakShuShA yaM prapashyAmi tasya tejo harAmyaham .. 18..\\ padavibhaagaH na me kruddhasya paryAptAH sarve lokAH shuchismite . chakShuShA yaM prapashyAmi tasya tejaH harAmi aham .. anvayaH shuchismite sarve paryAptAH lokAH na me kruddhasya . aham yaM chakShuShA prapashyAmi tasya tejaH harAmi . pratipadaarthaH shuchismite=O slender one; sarve=all; paryAptAH=entire; lokAH=world; na=not; me=me; kruddhasya=should anger; me kruddhasya =when I get angry; aham=I; yaM=whomever; chakShuShA=by eye; prapashyAmi=see; tasya=his; tejaH=strenght; harAmi=take away; anuvAdaH Nahusha to Indraani: O slender one, when I get angry all the world's are not enough. Whomever I perceive by eye, I take away his brilliance. shlokaH 19 tasmAtte vachana.n devi kariShyAmi na saMshayaH . saptarShayo mA.n vakShyanti sarve brahmarShayastathA . pashya mAhAtmyamasmAkamR^iddhi.n cha varavarNini .. 19..\\ padavibhaagaH tasmAt te vachana.n devi kariShyAmi na saMshayaH . saptarShayaH mA.n vakShyanti sarve brahmarShayaH tathA . pashya mAhAtmyam asmAkam R^iddhi.n cha varavarNini .. anvayaH devi tasmAt te vachana.n kariShyAmi . na saMshayaH . saptarShayaH tathA sarve brahmarShayaH mA.n vakShyanti . varavarNini pashya asmAkam mAhAtmyam R^iddhi.n cha . pratipadaarthaH devi=O devi; tasmAt=from that; te=your; vachana.n=words; kariShyAmi=will do; na=no; saMshayaH=doubt; saptarShayaH=the seven rishis; tathA=and also; sarve=all; brahmarShayaH=brahma-rishis; mA.n=me; vakShyanti=will carry; varavarNini=O beautiful one; pashya=look; asmAkam=our; mAhAtmyam=greatness; R^iddhi.n=splendour; cha=and; anuvAdaH Nahusha to Indraani: O Devi therefore, I will do what you said. without doubt. The seven rishis and also all brahmarishsis will carry me. O beautiful one, look at our greatness and splendour. shlokaH 20 evamuktvA tu tA.n devI.n visR^ijya cha varAnanAm . vimAne yojayitvA sa R^iShInniyamamAsthitAn .. 20..\\ padavibhaagaH evam uktvA tu tA.n devI.n visR^ijya cha varAnanAm . vimAne yojayitvA sa R^iShInniyamamAsthitAn .. anvayaH tA.n varAnanAm devI.n evam uktvA tu visR^ijya cha saH niyamam AsthitAn R^iShIn vimAne yojayitvA . pratipadaarthaH tA.n=her; varAnanAm=beautiful; devI.n=devi; evamuktvA=having said thus; tu=indeed; visR^ijya=having left; cha=and; saH=he; niyamam=those following right conduct; AsthitAn=practising, abiding; R^iShIn=sages; vimAne=vehicle; yojayitvA=having organized; anuvAdaH Having spoken thus to the beautiful devi, and having left her, he organized the sages, who follow the dharma, to be his vehicle carriers. [follows in the next] shlokaH 21 abrahmaNyo balopeto matto varamadena cha . kAmavR^ittaH sa duShTAtmA vAhayAmAsa tAnR^iShIn .. 21..\\ padavibhaagaH abrahmaNyaH balopetaH mattaH varamadena cha . kAmavR^ittaH saH duShTAtmA vAhayAmAsa tAn R^iShIn .. anvayaH saH abrahmaNyaH balopetaH varamadena mattaH kAmavR^ittaH duShTAtmA tAn R^iShIn vAhayAmAsa . pratipadaarthaH saH=he; abrahmaNyaH=not knowing right conduct; balopetaH=filled with strenght; varamadena=intoxicated by the earlier rishis blessing; mattaH=proud; kAmavR^itta=having been encompassed with lust; duShTAtmA=evil-souled one; tAn=those; R^iShIn=rishis; vAhayAmAsa=caused to carry. anuvAdaH He [Nahusha], who was, practicing mis-conduct, full of power, intoxicated by the rishis blessing, lost his senses, encompassed by lust and an evil souled one, made those rishis carry his vehicle. shlokaH 22 nahuSheNa visR^iShTA cha bR^ihaspatimuvAcha sA . samayo.alpAvasheSho me nahuSheNeha yaH kR^itaH . shakraM mR^igaya shIghra.n tvaM bhaktAyAH kuru me dayAm .. 22..\\ padavibhaagaH nahuSheNa visR^iShTA cha bR^ihaspatim uvAcha sA . samayaH alpAvasheShaH me nahuSheNa iha yaH kR^itaH . shakraM mR^igaya shIghra.n tvaM bhaktAyAH kuru me dayAm .. anvayaH sA nahuSheNa visR^iShTA cha bR^ihaspatim uvAcha . me alpAvasheShaH samayaH iha nahuSheNa yaH kR^itaH . shIghra.n tvaM shakraM mR^igaya. me bhaktAyAH dayAm kuru . pratipadaarthaH sA=she; nahuSheNa=by Nahusha; visR^iShTA=having been left; cha=and; bR^ihaspatim=to brihaspati; uvAcha=spoke; me=my; alpAvasheShaH=remaining little; samayaH=time; iha=here; nahuSheNa=by Nahusha; yaH=whatever; kR^itaH=alloted; shIghra.n=quickly; tvaM=you; shakraM=Indra; mR^igaya=please search; me=to me; bhaktAyAH=devotee's; dayAm=kind, sympathy; kuru=please do; anuvAdaH She, having been left alone by Nahusha, spoke to Brishaspati. In my remaining time here alloted by Nahusha, can you please search for Indra. Please show sympathy to me (devotee). shlokaH 23 bADhamityeva bhagavAnbR^ihaspatiruvAcha tAm . na bhetavya.n tvayA devi nahuShAdduShTachetasaH .. 23..\\ padavibhaagaH bADham iti eva bhagavAn bR^ihaspatiH uvAcha tAm . na bhetavya.n tvayA devi nahuShAt duShTachetasaH .. anvayaH bhagavAn bR^ihaspatiH tAm bADham iti eva uvAcha . devi tvayA duShTachetasaH nahuShAt na bhetavya.n . pratipadaarthaH bhagavAn=Lord; bR^ihaspatiH=Brihaspati; tAm=to her; bADham=very well; iti=thus; eva=only; uvAcha=spoke; devi=O devi; tvayA=by you; duShTachetasaH =the evil minded one; nahuShAt=Nahusha; na=not; bhetavya.n=should fear; anuvAdaH The Lord Brihaspati said "Oh yes, certainly" and spoke to her thus. O Devi, you should not fear the evil-minded Nahusha. shlokaH 24 na hyeSha sthAsyati chira.n gata eSha narAdhamaH . adharmaGYo maharShINA.n vAhanAchcha hataH shubhe .. 24..\\ padavibhaagaH na hi eShaH sthAsyati chira.n gataH eShaH narAdhamaH . adharmaGYaH maharShINA.n vAhanAt cha hataH shubhe .. anvayaH eShaH narAdhamaH chira.n gataH. na hi eShaH sthAsyati. shubhe maharShINA.n vAhanAt cha adharmaGYaH hataH . pratipadaarthaH eShaH=he; narAdhamaH=mean person; chira.n=for long; gataH=is gone; na=not; hi=indeed; eShaH=he; sthAsyati=will remain; shubhe=O beautiful one; maharShINA.n=of the great rishis; vAhanAt=due to carrying; cha=and; adharmaGYaH=the one who does not know dharma; hataH=is doomed; anuvAdaH Brihaspati to Indraani: He, the evil one will be gone forever. He will not remain. O beautiful one, the one who does not know dharma, is doomed due to being carried by the great rishis. shlokaH 25 iShTi.n chAhaM kariShyAmi vinAshAyAsya durmateH . shakra.n chAdhigamiShyAmi mA bhaistvaM bhadramastu te .. 25..\\ padavibhaagaH iShTi.n cha ahaM kariShyAmi vinAshAya asya durmateH . shakra.n cha adhigamiShyAmi mA bhaiH tvaM bhadramastu te .. anvayaH asya durmateH vinAshAya iShTi.n cha ahaM kariShyAmi. cha shakra.n adhigamiShyAmi. tvaM mA bhaiH. bhadramastu te. pratipadaarthaH asya=of this; durmateH=bad person; vinAshAya=for killing iShTi.n=fire sacrifice; cha=and; ahaM=i; kariShyAmi-will do; cha=and; shakra.n=Indra; adhigamiShyAmi=will reach; tvaM=you; mA=not; bhaiH=fear; bhadramastu te=may god bless you. anuvAdaH Brishaspati to Indraani: For the purpose of killing this bad person I will do a sacrifice and I will look for Indra. You should not fear. May god bless you. shlokaH 26 tataH prajvAlya vidhivajjuhAva parama.n haviH . bR^ihaspatirmahAtejA devarAjopalabdhaye .. 26..\\ padavibhaagaH tataH prajvAlya vidhivat juhAva parama.n haviH . bR^ihaspatiH mahAtejAH devarAjopalabdhaye .. anvayaH tataH devarAjopalabdhaye bR^ihaspatiH mahAtejAH vidhivat parama.n haviH prajvAlya juhAva . pratipadaarthaH tataH=Then; devarAja-upalabdhaye=for the purpose of obtaining the lord of devas. bR^ihaspatiH=Brishaspati; mahAtejAH=the great powerful one; vidhivat=one who knows ritual methods; prajvAlya=having lightened; parama.n=a great; haviH=sacrificial fire; juhAva=oblated the scarifice anuvAdaH Then, for the purpose of obtaining the lord of devas, Brishaspati, the great powerful one, who knows the ritual methods, having lighted a great scarifical fire, oblated the sacrifice. shlokaH 27 tasmAchcha bhagavAndevaH svayameva hutAshanaH . strIveShamadbhuta.n kR^itvA sahasAntaradhIyata .. 27..\\ padavibhaagaH tasmAt cha bhagavAn devaH svayam eva hutAshanaH . strIveSham adbhuta.n kR^itvA sahasA antaradhIyata .. anvayaH tasmAt cha bhagavAn devaH hutAshanaH svayam eva strI-veSham adbhuta.n kR^itvA sahasA antaradhIyata . pratipadaarthaH tasmAt=from that; cha=and; bhagavAn=lord; devaH=god; hutAshanaH=the presiding deity of fire; svayam=himself; eva=certainly; strI-veSham=woman's disguise; adbhuta.n=beautiful; kR^itvA=having done; sahasA=suddenly; antaradhIyata=was visible; anuvAdaH >From that fire, God of fire, Agni, himself certainly, having the form of a beautiful woman, suddenly, was visible. shlokaH 28 sa dishaH pradishashchaiva parvatAMshcha vanAni cha . pR^ithivI.n chAntarikShaM cha vichIyAtimanogatiH . nimeShAntaramAtreNa bR^ihaspatimupAgamat .. 28..\\ padavibhaagaH saH dishaH pradishaH cha eva parvatAn cha vanAni cha . pR^ithivI.n cha antarikShaM cha vichIyAtimanogatiH . nimeShAntaramAtreNa bR^ihaspatim upAgamat .. anvayaH saH dishaH pradishaH cha eva parvatAn cha vanAni cha pR^ithivI.n cha antarikShaM cha vichIyAtimanogatiH . nimeShAntaramAtreNa bR^ihaspatim upAgamat . pratipadaarthaH saH=he; dishaH=direction; pradishaH=other directions; cha=and; eva=only; parvatAn=mountains; cha=and; vanAni=forests; cha=and; pR^ithivI.n=earth; cha=and; antarikShaM=space; cha=and; vichIya-atimanogatiH=having the speed that exceeds the mind; nimeShAntaramAtreNa=within minutes; bR^ihaspatim=to Brihaspati; upAgamat=came back; anuvAdaH He went in all directions, mountains, forests, earth, space with a speed that exceeds the mind. Within minutes came back to Brishaspati. shlokaH 29 bR^ihaspate na pashyAmi devarAjamaha.n kvachit . ApaH sheShAH sadA chApaH praveShTuM notsahAmyaham . na me tatra gatirbrahmankimanyatkaravANi te .. 29..\\ padavibhaagaH bR^ihaspate na pashyAmi devarAjam aha.n kvachit . ApaH sheShAH sadA cha ApaH praveShTuM na utsahAmi aham . na me tatra gatiH brahman kim anyat karavANi te .. anvayaH bR^ihaspate aha.n devarAjam na pashyAmi kva chit . sadA ApaH sheShAH cha aham ApaH praveShTuM na utsahAmi . brahman na me tatra gatiH . kim anyat karavANi te . pratipadaarthaH bR^ihaspate=O Brihaspati; aha.n=I; devarAjam=Lord Indra; na=not; pashyAmi=see; kvachit=anywhere sadA=Always; ApaH=water; sheShAH=remaining; cha=and; aham=I; ApaH=water; praveShTuM=to enter; na=not; utsahAmi=like; brahman=O creator; na=not; me=my; tatra=there; gatiH=movement; kim=What; anyat=else; karavANi=I will do;[lot lakaara, 1st person singular, active voice] te=for you; anuvAdaH Agni-deva to Brishaspati: O Brihaspati, I did not see Lord Indra anywhere, only the water is remaining, since I cannot enter water. O creator, my ability to move is not there. What else should be done for you? shlokaH 30 tamabravId devagururapo visha mahAdyute .. 30..\\ padavibhaagaH tam abravIt devaguruH apaH visha mahAdyute anvayaH devaguruH tam abravIt. mahAdyute apaH visha pratipadaarthaH devaguruH=Brihaspati; tam=to him; abravIt=spoke; mahAdyute=O great one; apaH=water; visha=enter; anuvAdaH Brihaspati spoke to him. O great one, please enter water. shlokaH 31 nApaH praveShTu.n shakShyAmi kShayo me.atra bhaviShyati . sharaNa.n tvAM prapanno.asmi svasti te.astu mahAdyute .. 31..\\ padavibhaagaH nApaH praveShTu.n shakShyAmi kShayo me.atra bhaviShyati . sharaNa.n tvAM prapanno.asmi svasti te.astu mahAdyute .. anvayaH ApaH praveShTu.n na shakShyAmi. me atra kShayaH bhaviShyati . tvAM sharaNa.n prapannaH asmi. mahAdyute svasti te astu .. pratipadaarthaH ApaH=water; praveShTu.n=to enter; na=not; shakShyAmi=can do; me=for me; atra=here; kShayaH=destruction; bhaviShyati=will be; tvAM=to you; sharaNa.n=protection; prapannaH=seeking,resorting; asmi=I am; mahAdyute=O great one; svasti=best; te=to you; astu=may it be; anuvAdaH Agni-deva to Brihaspati: I cannot enter water. For me there is destruction. I am seeking your protection. O great one, may you be blessed. shlokaH 32 adbhyo.agnirbrahmataH kShatramashmano lohamutthitam . teShA.n sarvatraga.n tejaH svAsu yoniShu shAmyati .. 32..\\ padavibhaagaH adbhyaH agniH brahmataH kShatram ashmanaH loham utthitam . teShA.n sarvatraga.n tejaH svAsu yoniShu shAmyati .. anvayaH adbhyaH agniH brahmataH kShatram ashmanaH loham utthitam . teShA.n tejaH sarvatraga.n. svAsu yoniShu shAmyati .. pratipadaarthaH adbhyaH=water; agniH=fire; brahmataH=From Brahma; kShatram=the valour; ashmanaH=from stone; loham=metal; utthitam=produced, rise-up; teShA.n=of those; tejaH=brilliance; sarvatraga.n=spreads everywhere; svAsu=In their own; yoniShu=places of birth shAmyati=is extinguished anuvAdaH Agni-deva to Brishaspati: From water, fire is born, from Brahma, valour is created, from stone, metal is produced. Their power [existance] is everywhere. That power is extinguished in their own source of generation. [follows in the next] =========================== END Section 15 ===========================