=========================================================== UDYOGAPARVAM =========================================================== Two versions of "The Mahabharata" were used for this transalation I) available from internet at http://www.hscc.net/mahabharata/txt/05.txt in Itrans format. II) Gita press edition =========================================================== Dr. Sarasvati Mohan, Vikram Santurkar - Dec. 2003 =========================================================== The transalation is organized as follows : Sloka - Sloka in original form. Padavibhaaga - Identification and separation of words from Sandhi. Anvaya - Sloka in prose order. Pratipadaartha - Meaning of each word in prose order Anuvaada - Transalation Certain compounds are explained in full detail. =========================================================== ================== Udyogaparvam - Section 14 ================== shlokaH 1 athainA.n rupiNIM sAdhvImupAtiShThadupashrutiH . tA.n vayo-rUpa-sampannA.n dR^iShTvA devImupasthitAm .. 1..\\ padavibhaagaH atha enA.n rupiNIM sAdhvIm upAtiShThat upashrutiH . tA.n vayo-rUpa-sampannA.n dR^iShTvA devIm upasthitAm anvayaH atha upashrutiH enA.n rupiNIM sAdhvIm upAtiShThat. tA.n vayo-rUpa-sampannA.n upasthitAm devIm dR^iShTvA pratipadaarthaH atha=Then,therefore; upashrutiH=Devi Upashruti; enA.n=this; rupiNIM=beautiful; sAdhvIm=pure one; upAtiShThat=stood, in front; [lang lakaara, parasmaipadi, 3rd person singular] tA.n=that; vayo-rUpa-sampannA.n=endowed with beauty and youth; upasthitAm=standing,nearby; devIm=devi; dR^iShTvA=having seen; anuvaadaH Then, Devi Upashruti stood before the beautiful, pure one (Indraani). Having seen the Devi endowed with beauty and youth , [follows in the next] shlokaH 2 indrANI samprahR^iShTA sA sampUjyainAmapR^ichchhata . ichchhAmi tvAmaha.n GYAtu.n kA tvaM brUhi varAnane .. 2..\\ padavibhaagaH indrANI samprahR^iShTA sA sampUjya enAm apR^ichchhata . ichchhAmi tvAm aha.n GYAtu.n kA tvaM brUhi varAnane .. anvayaH sA indrANI samprahR^iShTA enAm sampUjya apR^ichchhata. varAnane aha.n tvAm GYAtu.n ichchhAmi. kA tvaM. brUhi. pratipadaarthaH sA=that; indrANI=Indraani; samprahR^iShTA=being pleased; enAm=to her; sampUjya=having bowed; apR^ichchhata=asked;[lang lakaara, aatmanepadi, 3rd person singular] varAnane=O beautiful one; aha.n=I; tvAm=to you; GYAtu.n=to know; ichchhAmi=I wish; kA=who; tvaM=you; brUhi=say;[lot lakaara, parasmaipadi, 2nd person singular] anuvaadaH Indraani, being pleased, having bowed down to her [Devi Upashruti] asked, O beautiful one, I wish to know you. Who are you? Please say shlokaH 3 upashrutiraha.n devi tavAntikamupAgatA . darshana.n chaiva samprAptA tava satyena toShitA .. 3..\\ padavibhaagaH upashrutiH aha.n devi tava antikam upAgatA . darshana.n cha eva samprAptA tava satyena toShitA .. anvayaH devi aha.n upashrutiH. tava antikam upAgatA . darshana.n cha eva samprAptA. tava satyena toShitA .. pratipadaarthaH devi=O devi; aha.n=I [am]; upashrutiH=Upashruti; tava=your; antikam=proximity, vicinity; upAgatA=have come; darshana.n=presence display; cha=and; eva=also; samprAptA=obtained, received; tava=by your; satyena=purity, truth; toShitA=satisfied; anuvaadaH [Upashruti speaks] O Devi, I am Upashruti. I have come to your vicinity. Also you have received my visible form [darshana]. I am satisfied by your purity. shlokaH 4 pativratAsi yuktA cha yamena niyamena cha . darshayiShyAmi te shakra.n deva.n vR^itraniShUdanam . kShipramanvehi bhadra.n te drakShyase surasattamam .. 4..\\ padavibhaagaH pativratA asi yuktA cha yamena niyamena cha . darshayiShyAmi te shakra.n deva.n vR^itraniShUdanam . kShipram anvehi bhadra.n te drakShyase surasattamam .. anvayaH pativratA yuktA cha yamena niyamena cha asi . te deva.n shakra.n vR^itraniShUdanam darshayiShyAmi . kShipram anvehi. bhadra.n te. surasattamam drakShyase. pratipadaarthaH pativratA=you have devotion to husband; yuktA=possessing; cha=and; yamena=with self-restraint; niyamena=observing self-control; cha=and; asi=you are; te=Your; deva.n=lord; shakra.n=Indra; vR^itraniShUdanam=the slayer of Vritrasura; darshayiShyAmi=will show you; kShipram=quickly; anvehi=please follow; [lot lakaara, parasmaipadi, 2nd person singular] bhadra.n te=may god bless you; surasattamam=the best among Suras[Indra]; drakShyase=you will see; [lrt lakaara, aatmanepadi, 2nd person singular] anuvaadaH [Upashruti speaks] You are having devotion to your husband and are with self-restraint and following the rules. Therefore, I will show you, your Lord, Indra, the slayer of Vritrasura. Quickly, please follow [me] quickly, may god bless you. you will see Indra [the best among Suras] shlokaH 5 tatastAM prasthitA.n devImindrANI sA samanvagAt . devAraNyAnyatikramya parvatAMshcha bahU.nstataH . himavantamatikramya uttaraM pArshvamAgamat .. 5..\\ padavibhaagaH tataH tAM prasthitA.n devIm indrANI sA samanvagAt . devAraNyAni atikramya parvatAn cha bahUn tataH . himavantam atikramya uttaraM pArshvam Agamat .. anvayaH tataH tAM prasthitA.n devIm sA indrANI samanvagAt. devAraNyAni atikramya cha bahUn parvatAn tataH himavantam atikramya uttaraM pArshvam Agamat. pratipadaarthaH tataH=then,therefore; tAM=that; prasthitA.n=who started; devIm=godess; sA=that; indrANI=Indrani; samanvagAt=followed well, (lung lakaara , parasmaipadi, 3rd person singular) ; devAraNyAni=the forest of devas; atikramya=having passed over; cha=and; bahUn=many; parvatAn=mountains; tataH=then; himavantam=Himalaya; atikramya=having crossed; uttaraM=Northern; pArshvam=side; Agamat=came;[lang lakaara, parasmaipadi, 3rd person singular] anuvaadaH Then, Indrani followed that Devi, who started. Then, having passed over forests and many mountains and then Himalaya came to the northern side. shlokaH 6 samudra.n cha samAsAdya bahuyojanavistR^itam . AsasAda mahAdvIpaM nAnAdrumalatAvR^itam .. 6..\\ padavibhaagaH samudra.n cha samAsAdya bahuyojanavistR^itam . AsasAda mahAdvIpaM nAnAdrumalatAvR^itam .. anvayaH bahuyojanavistR^itam samudra.n cha samAsAdya nAnAdrumalatA AvR^itam mahAdvIpaM AsasAda. pratipadaarthaH bahu-yojana-vistR^itam=spread across many yojanas [1 yojana=approx 8 or 9 miles]; samudra.n=ocean; cha=and; samAsAdya=having crossed; nAnA-drumalata-AvR^itam=covered by varied type of trees; mahAdvIpaM=large island; AsasAda=approached, reached; [lit lakaara, parasmaipadi, 3rd person singular] anuvaadaH After having crossed the ocean spread across great distance, [they] reached a large island covered with variety of trees. [follows in the next] shlokaH 7 tatrApashyatsaro divyaM nAnAshakunibhirvR^itam . shatayojanavistIrNa.n tAvadevAyata.n shubham .. 7..\\ padavibhaagaH tatra apashyat saraH divyaM nAnAshakunibhiH vR^itam . shatayojanavistIrNa.n tAvat eva Ayata.n shubham .. anvayaH tatra shatayojanavistIrNa.n tAvat eva Ayata.n nAnAshakunibhiH vR^itam shubham divyaM saraH apashyat. pratipadaarthaH tatra=there; shata-yojana-vistIrNa.n=spread across hundreds of miles; tAvat=that much; eva=itself; Ayata.n=long, great; nAnAshakunibhiH=by variety of birds; vR^itam=covered; shubham=auspicious; divyaM=celestial; saraH=lake; apashyat=saw; [lang lakaara, parasmaipadi, 3rd person singular] anuvaadaH There she saw a divine and auspicous lake, which was 100 yojanas wide and long as well, covered with a variety of birds. shlokaH 8 tatra divyAni padmAni pa~ncha varNAni bhArata . ShaTpadairupagItAni praphullAni sahasrashaH .. 8..\\ padavibhaagaH tatra divyAni padmAni pa~ncha varNAni bhArata . ShaTpadaiH upagItAni praphullAni sahasrashaH .. anvayaH bhArata tatra sahasrashaH pa~ncha varNAni divyAni ShaTpadaiH upagItAni praphullAni padmAni. pratipadaarthaH bhArata=O scion of Bharat !; tatra=there; sahasrashaH=thousands; pa~ncha=five; varNAni=having colours; divyAni=divine; praphullAni=fully-blossomed; padmAni=lotuses; ShaTpadaiH=with bees; upagItAni=singing, buzzing; anuvaadaH O scion of Bharat !, there were thousands of five coloured divine fully blossomed lotuses with bees buzzing around them. shlokaH 9 padmasya bhittvA nAla.n cha vivesha sahitA tayA . visatantupraviShTa.n cha tatrApashyachchhatakratum .. 9..\\ padavibhaagaH padmasya bhittvA nAla.n cha vivesha sahitA tayA . visatantupraviShTa.n cha tatra apashyat shatakratum .. anvayaH tayA sahitA padmasya nAla.n bhittvA vivesha cha cha tatra visatantupraviShTa.n shatakratum apashyat . pratipadaarthaH tayA=with her; sahitA=together; padmasya=of the lotus; bhittvA=having split; nAla.n=narrow stem; vivesha=having entered; cha=and; visa-tantu-praviShTa.n=one who has entered the lotus stalk; cha=and; tatra=there; shatakratum=Indra; apashyat=saw; anuvaadaH Indraani together with her [Upashruti] , having split the narrow stalk of the lotus and entered, saw Indra [the one who has entered the lotus stalk] there. shlokaH 10 ta.n dR^iShTvA cha susUkShmeNa rUpeNAvasthitaM prabhum . sUkShmarUpadharA devI babhUvopashrutishcha sA .. 10..\\ padavibhaagaH ta.n dR^iShTvA cha susUkShmeNa rUpeNa avasthitaM prabhum . sUkShmarUpadharA devI babhUva upashrutiH cha sA .. anvayaH ta.n susUkShmeNa rUpeNa avasthitaM prabhum dR^iShTvA cha sA devI upashrutiH cha sUkShmarUpadharA babhUva. pratipadaarthaH ta.n=that; susUkShmeNa=reduced in size; rUpeNa=with form; avasthitaM=situated; prabhum=lord; dR^iShTvA=having seen; cha=and; sA=she; sUkShmarUpadharA=having a tiny size; upashrutiH=Upashruti; devI=Devi; cha=and; babhUva=became;[lit lakaara, parasmaipadi, 3rd person singular] anuvaadaH Having seen the tiny form of her Lord Indra, she and Devi Upashruti also became reduced in size. shlokaH 11 indra.n tuShTAva chendrANI vishrutaiH pUrvakarmabhiH . stUyamAnastato devaH shachImAha purandaraH .. 11..\\ padavibhaagaH indra.n tuShTAva cha indrANI vishrutaiH pUrvakarmabhiH . stUyamAnaH tataH devaH shachIm Aha purandaraH .. anvayaH indrANI vishrutaiH pUrvakarmabhiH indra.n tuShTAva cha tataH stUyamAnaH purandaraH devaH shachIm Aha. pratipadaarthaH indrANI=Indraani; vishrutaiH=with well known, renowned; pUrvakarmabhiH=with earlier actions; indra.n=Indra; tuShTAva=pleased;[lit lakaara, parasmaipadi, 3rd person singular] cha=and; tataH=then; stUyamAnaH=being praised; purandaraH=Indra; devaH=lord; shachIm=to Sachi devi; Aha=spoke; anuvaadaH Indrani, having pleased Indra with his well known earlier exploits, then the deva being praised Indra spoke to Sachi. shlokaH 12 kimarthamasi samprAptA viGYAtashcha katha.n tvaham . tataH sA kathayAmAsa nahuShasya vicheShTitam .. 12..\\ padavibhaagaH kimartham asi samprAptA viGYAtaH cha katha.n tu aham . tataH sA kathayAmAsa nahuShasya vicheShTitam .. anvayaH kimartham samprAptA asi cha katha.n tu aham viGYAtaH. tataH sA nahuShasya vicheShTitam kathayAmAsa. pratipadaarthaH kimartham=why? samprAptA=have come; asi=you are; cha=and; katha.n=how; tu=indeed; aham=I; viGYAtaH=known; tataH=then; sA=she; nahuShasya=Nahusha's; vicheShTitam=deceit; kathayAmAsa=described; [lit lakaara, aatmanepadi, 3rd person singular] anuvaadaH Indra to Sachi: Why have you come here? How indeed was I found? Then she described Nahusha's deceit. shlokaH 13 indratva.n triShu lokeShu prApya vIryamadAnvitaH . darpAviShTashcha duShTAtmA mAmuvAcha shatakrato . upatiShTha mAmiti krUraH kAla.n cha kR^itavAnmama .. 13..\\ padavibhaagaH indratva.n triShu lokeShu prApya vIryamadAnvitaH . darpAviShTaH cha duShTAtmA mAm uvAcha shatakrato . upatiShTha mAm iti krUraH kAla.n cha kR^itavAn mama .. anvayaH shatakrato triShu lokeShu indratva.n prApya vIryamadAnvitaH. darpAviShTaH cha duShTAtmA mAm uvAcha upatiShTha mAm iti. krUraH mama kAla.n cha kR^itavAn. pratipadaarthaH shatakrato=O Indra; triShu=In three; lokeShu=worlds; indratva.n=lordship; prApya=having obtained; vIrya-mada-AnvitaH=having valor-arrogance; darpAviShTaH=filled with pride; cha=and; duShTAtmA=evil souled one; mAm=to me; uvAcha=said; upatiShTha=Stand near; mAm=[near] me; iti=thus; krUraH=cruel; mama=my; kAla.n=time; cha=and; kR^itavAn=given; anuvaadaH Sachi says: O Indra, Having obtained lordship over the three words he [Nahusha] became arrogant over his valor. The pride-filled, evil souled lord, said to me, "Stand by me as my wife". The cruel lord has given me only limited time period. shlokaH 14 yadi na trAsyasi vibho kariShyati sa mA.n vashe . etena chAha.n santaptA prAptA shakra tavAntikam . jahi raudraM mahAbAho nahuShaM pApanishchayam .. 14..\\ padavibhaagaH yadi na trAsyasi vibho kariShyati saH mA.n vashe . etena cha aha.n santaptA prAptA shakra tava antikam . jahi raudraM mahAbAho nahuShaM pApanishchayam .. anvayaH vibho yadi na trAsyasi saH mA.n vashe kariShyati. shakra tava antikam cha etena aha.n santaptA prAptA. mahAbAho raudraM pApanishchayam nahuShaM jahi. pratipadaarthaH vibho=O lord; yadi=if; na=not; trAsyasi=you will protect; saH=he; mA.n=me; vashe=under control; kariShyati=will bring; shakra=O Indra; tava=your; antikam=vicinity; cha=and; etena=by this; aha.n=I; santaptA=distressed; prAptA=obtained; mahAbAho=O great one; raudraM=terrible; pApanishchayam=guilty; nahuShaM=Nahusha; jahi=please kill,destroy;[lot lakaara, parasmaipadi, 2nd person singular] anuvaadaH Sachi says: O Lord, if you will not protect me he will bring me under his control. O Indra, I reached you, being distressed by this. O great one, please destroy the terrible guilty Nahusha. shlokaH 15 prakAshayasva chAtmAna.n daityadAnavasUdana . tejaH samApnuhi vibho devarAjyaM prashAdhi cha .. 15..\\ padavibhaagaH prakAshayasva cha AtmAna.n daityadAnavasUdana . tejaH samApnuhi vibho devarAjyaM prashAdhi cha .. anvayaH daityadAnavasUdana AtmAna.n cha prakAshayasva. vibho tejaH samApnuhi cha devarAjyaM prashAdhi. pratipadaarthaH daitya-dAnava-sUdana=O slayer of demons; AtmAna.n=yourself; cha=and; prakAshayasva=please enlighten; [lot lakaara, aatmanepadi,2nd person singular] vibho=O lord; tejaH=brilliance, power; samApnuhi=please accquire; [lot lakaara, parasmaipadi, 2nd person singular] cha=and; devarAjyaM=kingdom of gods; prashAdhi=please rule anuvaadaH Sachi says: O slayer of demons, please enlighten yourself. O lord acquire your brilliance, and rule the kingdom of gods. =========================== END Section 14 ===========================