=========================================================== UDYOGAPARVAM =========================================================== Two versions of "The Mahabharata" were used for this transalation I) available from internet at http://www.hscc.net/mahabharata/txt/05.txt in Itrans format. II) Gita press edition =========================================================== Dr. Sarasvati Mohan, Vikram Santurkar - April. 2003 =========================================================== The transalation is organized as follows : Sloka - Sloka in original form. Padavibhaaga - Identification and separation of words from Sandhi. Anvaya - Sloka in prose order. Pratipadaartha - Meanings of each word in prose order Anuvaada - Transalation Certain compounds are explained in full detail. =========================================================== ================== Udyogaparvam - Section 12 ================== shlokaH 1 kruddha.n tu nahuSha.n GYAtvA devAH sarShipurogamAH . abruvandevarAjAnaM nahuSha.n ghoradarshanam .. 1..\\ padavibhaagaH kruddha.n tu nahuSha.n GYAtvA devAH sarShipurogamAH . abruvan devarAjAnaM nahuSha.n ghoradarshanam .. anvayaH devAH sarShipurogamAH tu devarAjAnaM ghoradarshanam nahuSha.n kruddha.n GYAtvA nahuSha.n abruvan. pratipadaarthaH devAH=the gods; sarShipurogamAH=with Rishis at the front; tu=indeed; devarAjAnaM=to the king of devas; ghoradarshanam=displaying terrible, frightening form; nahuSha.n=Nahusha; kruddha.n=filled with anger; GYAtvA=having known; nahuSha.n=to Nahusha; abruvan=spoke; anuvaadaH Shalya to Yudhisthira: The gods led by the Rishis in front, having known that, the King of devas,Nahusha displaying a frightening look, was filled with anger, spoke to him. shlokaH 2 devarAja jahi krodha.n tvayi kruddhe jagadvibho . trasta.n sAsuragandharvaM sakinnaramahoragam .. 2..\\ padavibhaagaH devarAja jahi krodha.n tvayi kruddhe jagat vibho . trasta.n sAsura-gandharvaM sakinnara-mahoragam .. anvayaH devarAja krodha.n jahi. vibho tvayi kruddhe sAsura-gandharvaM sakinnara-mahoragam jagat trastam. pratipadaarthaH devarAja=O King of Devas; krodha.n=anger; jahi=you should give up; vibho=O lord; tvayi=In you; kruddhe=in anger; tvayi kruddhe=When you are angry; sAsura-gandharvaM(comp.)=having/including the asuras and gandharvas together. sakinnara-mahoragam(comp.)=including the kinnara - (a mythical creature with human body and the head of a horse) and the great serpents. jagat=the world; trasta.n=is frightened. anuvaadaH Devas to Nahusha: O King of Devas, you should give up the anger. O lord, when you are angry, the world including asuras, gandharvas, kinnaras, the great serpents is frightened. shlokaH 3 jahi krodhamima.n sAdho na krudhyanti bhavadvidhAH . parasya patnI sA devI prasIdasva sureshvara .. 3..\\ padavibhaagaH jahi krodham ima.n sAdho na krudhyanti bhavadvidhAH . parasya patnI sA devI prasIdasva sureshvara .. anvayaH sAdho ima.n krodham jahi. bhavadvidhAH na krudhyanti. sureshvara sA devI parasya patnI prasIdasva. pratipadaarthaH sAdho=O saintly one !; ima.n=this; krodham=anger; jahi=you should give up; bhavadvidhAH=those persons like you; na=not; krudhyanti=get angry; sureshvara=O lord of the suras; sA=that; devI=godess; parasya=another's; patnI=wife; prasIdasva=please be calm; anuvaadaH Devas to Nahusha: O saintly one !, give up this anger. Persons like you do not get angry. O lord of the suras !, that godess is the wife of another, please be calm. shlokaH 4 nivartaya manaH pApAtparadArAbhimarshanAt . devarAjo.asi bhadra.n te prajA dharmeNa pAlaya .. 4..\\ padavibhaagaH nivartaya manaH pApAt paradArA-abhimarshanAt . devarAjaH asi bhadra.n te prajAH dharmeNa pAlaya .. anvayaH paradArA-abhimarshanAt pApAt manaH nivartaya. devarAjaH asi. bhadra.n te. dharmeNa prajAH pAlaya. pratipadaarthaH paradArA-abhimarshanAt=due to affair with wife of another; pApAt=due to that sin; manaH=mind; nivartaya=please turn away, back; devarAjaH=lord of the devas; asi=you are; bhadra.n=blessing; te=to you; dharmeNa=with Dharma; prajAH=subjects; pAlaya=please protect (serve); anuvaadaH Devas to Nahusha: Please turn your mind away from the sin of an affair with another person's wife. You are the lord of the devas. May god bless you. Please serve your subjects according to Dharma. shlokaH 5 evamukto na jagrAha tadvachaH kAmamohitaH . atha devAnuvAchedamindraM prati surAdhipaH .. 5..\\ padavibhaagaH evam uktaH na jagrAha tat vachaH kAma-mohitaH . atha devaan uvAcha idam indraM prati surAdhipaH .. anvayaH kAma-mohitaH surAdhipaH evam uktaH tat vachaH na jagrAha. atha indraM prati idam devaan uvAcha. pratipadaarthaH kAma-mohitaH=blinded by lust; surAdhipaH=the lord of devas; evam=thus; uktaH=having said; tat=those; vachaH=words; na=not; jagrAha=accept; atha=then; indraM=Indra; prati=about; idam=these; devaan uvAcha=replied to devas; anuvaadaH The lord of devas [Nahusha] blinded by lust, did not accept those words. Then about Indra he told the devas. shlokaH 6 ahalyA dharShitA pUrvamR^iShipatnI yashasvinI . jIvato bharturindreNa sa vaH kiM na nivAritaH .. 6..\\ padavibhaagaH ahalyA dharShitA pUrvam R^iShipatnI yashasvinI . jIvataH bhartuH indreNa saH vaH kiM na nivAritaH .. anvayaH pUrvam R^iShipatnI yashasvinI jIvataH bhartuH ahalyA indreNa dharShitA. vaH saH kiM na nivAritaH. pratipadaarthaH pUrvam=Earlier; R^iShipatnI=one who is the wife of a Rishi; yashasvinI=one who is blessed (fortunate); jIvataH=living; bhartuH=husband; jIvataH bhartuH =while the husband was living; ahalyA=Ahalya; indreNa=by Indra; dharShitA=assaulted; vaH=you all; saH=he; kiM=why; na=not; nivAritaH=was stopped. anuvaadaH Nahusha to Devas: Earlier, Ahalya, the wife of a rishi, a blessed one and while her husband was living was assaulted by Indra. Why was he not stopped then? shlokaH 7 bahUni cha nR^isha.nsAni kR^itAnIndreNa vai purA . vaidharmyANyupadhAshchaiva sa vaH kiM na nivAritaH .. 7..\\ padavibhaagaH bahUni cha nR^isha.nsAni kR^itAni indreNa vai purA . vaidharmyANi upadhAH cha eva saH vaH kiM na nivAritaH .. anvayaH indreNa vai purA bahUni nR^isha.nsAni vaidharmyANi kR^itAni. upadhAH cha eva. vaH saH kiM na nivAritaH. pratipadaarthaH indreNa=by Indra; vai=certainly; purA=previously; bahUni=many; nR^isha.nsAni=cruel, malicious; vaidharmyANi=in-justices, impropriety; kR^itAni=were done; upadhAH=frauds,dishonest acts; cha=and; eva=also; vaH=to you all; saH=he; kiM=why; na=not; nivAritaH=was stopped; anuvaadaH Nahusha to sages: Certainly, earlier many cruel, in-justices were done to you by Indra. Even many fraudulent acts. Why was he not stopped then? shlokaH 8 upatiShThatu mA.n devI etadasyA hitaM param . yuShmAka.n cha sadA devAH shivamevaM bhaviShyati .. 8..\\ padavibhaagaH upatiShThatu mA.n devI etat asyAH hitaM param . yuShmAka.n cha sadA devAH shivam evaM bhaviShyati .. anvayaH devI mA.n upatiShThatu. asyAH etat param hitaM cha devAH. yuShmAka.n sadA evaM shivam bhaviShyati .. pratipadaarthaH devI=Sachi devi; mA.n=to me; upatiShThatu=must stand by; asyAH=to her; etat=this; param=great; hitaM=best interest; cha=and; devAH=O devas; yuShmAka.n=of you all; sadA=always; evaM=thus; shivam=well being; bhaviShyati=will be; anuvaadaH Nahusha says: Sachi devi must come with me. This is in her best interest. And O devas! in this is your best interest as well. shlokaH 9 indrANImAnayiShyAmo yathechchhasi divaH pate . jahi krodhamima.n vIra prIto bhava sureshvara .. 9..\\ padavibhaagaH indrANIm AnayiShyAmaH yathA ichchhasi divaH pate . jahi krodham ima.n vIra prItaH bhava sureshvara .. anvayaH divaH pate yathA ichchhasi indrANIm AnayiShyAmaH. vIra ima.n krodham jahi. sureshvara prItaH bhava. pratipadaarthaH divaH pate= O lord of heaven; yathA=just as; ichchhasi=you wish; indrANIm=wife of Indra; AnayiShyAmaH=we will bring; vIra=O hero; ima.n=this; krodham=anger; jahi=give up; sureshvara=O lord of the gods; prItaH=pleased, contented; bhava=may you be; anuvaadaH Sages to Nahusha: O lord of devas, then as you wish, [we] will bring Indrani. O hero, give up this anger. O lord of the gods, may you be contented. shlokaH 10 ityuktvA te tadA devA R^iShibhiH saha bhArata . jagmurbR^ihaspati.n vaktumindrANI.n chAshubhaM vachaH .. 10..\\ padavibhaagaH iti uktvA te tadA devAH R^iShibhiH saha bhArata . jagmuH bR^ihaspati.n vaktum indrANI.n cha ashubhaM vachaH .. anvayaH bhArata iti uktvA tadA te devAH R^iShibhiH saha cha indrANI.n ashubhaM vachaH vaktum bR^ihaspati.n jagmuH. pratipadaarthaH bhArata=O Yudhisthira; iti=thus; uktvA=having said; tadA=then; te=they; devAH=the gods; R^iShibhiH=with the rishis; saha=together; cha=and; indrANI.n=to Indrani; ashubhaM=bad,inauspicous; vachaH=words; vaktum=to say; bR^ihaspati.n=to Brishaspati; jagmuH=went; anuvaadaH O Yudhisthira, having said thus, then the gods alongwith Rishis, in order to tell the bad news, went to Brihaspati and Indraani. shlokaH 11 jAnImaH sharaNaM prAptamindrANI.n tava veshmani . dattAbhayA.n cha viprendra tvayA devarShisattama .. 11..\\ padavibhaagaH jAnImaH sharaNaM prAptam indrANI.n tava veshmani . dattAbhayA.n cha viprendra tvayA devarShisattama .. anvayaH devarShisattama viprendra tava veshmani cha tvayA dattAbhayA.n indrANI.n sharaNaM prAptam jAnImaH. pratipadaarthaH devarShisattama=O best of devarishis; viprendra=O lord of wise men; tava=your; veshmani=in house; cha=and; tvayA=by you; dattAbhayA.n=given by; indrANI.n=to wife of Indra; sharaNaM=shelter; prAptam=was received; jAnImaH=we know; anuvaadaH Sages to Brihaspati: O best of devarishis, O lord of wise men, we know that in your house shelter is given by you to Indrani. shlokaH 12 te tvA.n devAH sagandharvA R^iShayashcha mahAdyute . prasAdayanti chendrANI nahuShAya pradIyatAm .. 12..\\ padavibhaagaH te tvA.n devAH sagandharvAH R^iShayaH cha mahAdyute . prasAdayanti cha indrANI nahuShAya pradIyatAm .. anvayaH mahAdyute te devAH sagandharvAH R^iShayaH cha tvA.n prasAdayanti nahuShAya indrANI pradIyatAm .. pratipadaarthaH mahAdyute=O illustrious one; te=these; devAH=gods; sagandharvAH=along with gandharvas; R^iShayaH=Rishis; cha=and; tvA.n=to you; prasAdayanti=request, beseech; nahuShAya=for Nahusha; indrANI=Indrani; pradIyatAm=should be sent; anuvaadaH O illustrious one, these devas, alongwith gandharvas and rishis, are beseeching you that, Indrani should be sent to Nahusha. shlokaH 13 indrAdvishiShTo nahuSho devarAjo mahAdyutiH . vR^iNotviya.n varArohA bhartR^itve varavarNinI .. 13..\\ padavibhaagaH indrAt vishiShTaH nahuShaH devarAjaH mahAdyutiH . vR^iNotu iya.n varArohA bhartR^itve varavarNinI .. anvayaH mahAdyutiH devarAjaH nahuShaH indrAt vishiShTaH iya.n varavarNinI varArohA bhartR^itve vR^iNotu. pratipadaarthaH mahAdyutiH=One with brilliance; devarAjaH=lord of devas; nahuShaH=King Nahusha; indrAt=more than Indra; vishiShTaH=special, great; iya.n=this; varavarNinI=fair woman; varArohA=(three lines on the middle of the body that looks like a staircase. This is the mark of a beautiful woman; bhartR^itve=for the purpose of being her husband; vR^iNotu=may she choose; anuvaadaH The one with brilliance, Nahusha, is greater than Indra. May this beautiful fair woman choose (Nahusha) as her husband. shlokaH 14 evamukte tu sA devI bAShpamutsR^ijya sasvaram . uvAcha rudatI dInA bR^ihaspatimida.n vachaH .. 14..\\ padavibhaagaH evam ukte tu sA devI bAShpam utsR^ijya sasvaram . uvAcha rudatI dInA bR^ihaspatim ida.n vachaH .. anvayaH evam ukte tu sA devI sasvaram bAShpam utsR^ijya rudatI. dInA bR^ihaspatim ida.n vachaH uvAcha. pratipadaarthaH evam=Thus; ukte=being said; tu=indeed; sA=that; devI=godess; sasvaram =loudly; bAShpam=tears; utsR^ijya=having shed; rudatI=crying; dInA=distressed; bR^ihaspatim=to brihaspati; ida.n=these; vachaH=words; uvAcha=spoke; anuvaadaH The goddess having heard that, shedding tears began crying. With distress she said to sage Brihaspati shlokaH 15 nAhamichchhAmi nahuShaM patimanvAsya taM prabhum . sharaNAgatAsmi te brahma.nstrAhi mAM mahato bhayAt .. 15..\\ padavibhaagaH na aham ichchhAmi nahuShaM patim anvAsya taM prabhum . sharaNAgatA asmi te brahma.n trAhi mAM mahataH bhayAt .. anvayaH aham patim anvAsya taM nahuShaM prabhum na ichchhAmi. brahman te sharaNAgatA asmi. mahataH bhayAt mAM trAhi. pratipadaarthaH aham=I; patim=husband; anvAsya=having waited on ; taM=that; nahuShaM=nahusha; prabhum=lord,husband; na=not; ichchhAmi=wish; brahman=O lord; te=your; sharaNAgatA=seeking refuge; asmi=I am; mahataH=from this great; bhayAt=from fear; mAM=me; trAhi=please protect; anuvaadaH Having followed my husband, I do not wish lord Nahusha. O lord I have come seeking your refuge. Please protect me. shlokaH 16 sharaNAgatAM na tyajeyamindrANi mama nishchitam . dharmaGYA.n dharmashIlAM cha na tyaje tvAm anindite .. 16..\\ padavibhaagaH sharaNAgatAM na tyajeyam indrANi mama nishchitam . dharmaGYA.n dharmashIlAM cha na tyaje tvAm anindite .. anvayaH indrANi mama sharaNAgatAM nishchitam na tyajeyam. anindite tvAm dharmaGYA.n dharmashIlAM cha na tyaje.. pratipadaarthaH indrANi=O Indrani; mama=my; sharaNAgatAM=you who have sought refuge; nishchitam=certainly; na=not; tyajeyam=should abandon; anindite=O pure one!; tvAm=you are; dharmaGYA.n=one who is knowledgable in dharmas; dharmashIlAM =one who practices dharma; cha=and; na=not; tyaje=should abandon; anuvaadaH O Indrani, I will not abandon you who have sought my refuge. O pure one !, you should not be abandoned, since you are knowledgable and follow dharma. shlokaH 17 nAkArya.n kartumichchhAmi brAhmaNaH sanvisheShataH . shrutadharmA satyashIlo jAnandharmAnushAsanam .. 17..\\ padavibhaagaH na akArya.n kartum ichchhAmi brAhmaNaH san visheShataH . shrutadharmA satyashIlaH jAnan dharmAnushAsanam .. anvayaH visheShataH brAhmaNaH san satyashIlaH shrutadharmA dharmAnushAsanam jAnan akArya.n kartum na ichchhAmi. pratipadaarthaH visheShataH=Especially; brAhmaNaH=brahmin; san=being; satyashIlaH=following the right path; shrutadharmA=one who has learned dharmas; dharmAnushAsanam=following the subject of dharma; jAnan=knowing; akArya.n=not right action; kartum=to do; na=not; ichchhAmi=wish; anuvaadaH Especially being a brahmin, and following the right path, having learned dharmas and practicing dharma,I do not wish to do wrong. shlokaH 18 nAhametatkariShyAmi gachchhadhva.n vai surottamAH . asmiMshchArthe purA gItaM brahmaNA shrUyatAm idam .. 18..\\ padavibhaagaH na aham etat kariShyAmi gachchhadhva.n vai surottamAH . asmin cha arthe purA gItaM brahmaNA shrUyatAm idam .. anvayaH surottamAH aham etat na kariShyAmi. vai gachchhadhva.n. brahmaNA asmin arthe cha idam purA gItaM shrUyatAm. pratipadaarthaH surottamAH=O best of gods; aham=I; etat=this; na=not; kariShyAmi=will do; vai=certainly; gachchhadhva.n=You may leave; brahmaNA=by the creator; asmin=in this; arthe=topic, subject; cha=and; idam=this; purA=ancient; gItaM=song; shrUyatAm=you should listen; anuvaadaH O best of gods I will not do this. You all may leave. In this context, you should listen to this ancient song by Brahma (the creator). shlokaH 19 na tasya bIja.n rohati bIjakAle na chAsya varSha.n varShati varShakAle . bhItaM prapannaM pradadAti shatrave na so.antara.n labhate trANamichchhan .. 19..\\ padavibhaagaH na tasya bIja.n rohati bIjakAle na cha asya varSha.n varShati varShakAle . bhItaM prapannaM pradadAti shatrave na saH antara.n labhate trANam ichchhan .. anvayaH bhItaM prapannaM shatrave pradadAti. tasya bIjakAle bIja.n na rohati cha asya varShakAle varSha.n na varShati. saH trANam ichchhan antara.n na labhate. pratipadaarthaH bhItaM=frightened; prapannaM=seeking refuge shatrave=To enemies; pradadAti=gives; tasya=to him; bIjakAle=during sowing time; bIja.n=seeds; na rohati=not grow; cha=and; asya=to him; varShakAle=during raining; varSha.n=rain; na varShati=not rain; saH=he; trANam=protection; ichchhan=seeking; antara.n=security; na labhate=is not obtained anuvaadaH The person who, gives to enemies, the frightened creatures that seek his refuge, his seeds do not grow during growing season. It does not rain for him during rainy season. When he is seeking protection, he does not get that security. shlokaH 20 moghamanna.n vindati chApyachetAH svargAllokAdbhrashyati naShTacheShTaH . bhItaM prapannaM pradadAti yo vai na tasya havyaM pratigR^ihNanti devAH .. 20..\\ padavibhaagaH mogham anna.n vindati cha api achetAH svargAt lokAt bhrashyati naShTacheShTaH . bhItaM prapannaM pradadAti yaH vai na tasya havyaM pratigR^ihNanti devAH .. anvayaH yaH bhItaM prapannaM pradadAti achetAH mogham anna.n vindati api cha naShTacheShTaH svargAllokAt bhrashyati. vai tasya havyaM devAH na pratigR^ihNanti. pratipadaarthaH yaH=whoever; prapannaM=seeking refuge; bhItaM=frightened; pradadAti=give; achetAH=the one without conscience; mogham=useless, vain, un-profitable; anna.n=food vindati=finds,obtains; api=also; cha=and; naShTacheShTaH=he who has lost his senses; svargAt=from heaven; lokAt=from world; bhrashyati=falls vai=certainly; tasya=his; devAH=the gods; havyaM=offerings; na pratigR^ihNanti=not accept; anuvaadaH Whoever, abandons, the frightened creatures that seek his refuge, he is without conscience and finds food that is useless. He loses his senses and falls from heaven and world. Certainly, the gods do not accept his offerings. shlokaH 21 pramIyate chAsya prajA hyakAle sadA vivAsaM pitaro.asya kurvate . bhItaM prapannaM pradadAti shatrave sendrA devAH praharantyasya vajram .. 21..\\ padavibhaagaH pramIyate cha asya prajA hi akAle sadA vivAsaM pitaraH asya kurvate . bhItaM prapannaM pradadAti shatrave sendrAH devAH praharanti asya vajram .. anvayaH bhItaM prapannaM shatrave pradadAti asya prajA hi akAle pramIyate cha asya pitaraH sadA vivAsaM kurvate. asya sendrAH devAH vajram praharanti. pratipadaarthaH bhItaM=fearful; prapannaM=seeking refuge; shatrave=to enemies; pradadAti=gives; asya=His; prajA=people; hi=indeed; akAle=in short time; pramIyate=be measured/limited; cha=and; pitaraH=ancestors; asya=his; sadA=always; vivAsaM=exile, banishment; kurvate=do; asyahis; sendrAH=together with Indra; devAH=gods; vajram=thunder-bolt; praharanti=attack; anuvaadaH Whoever, gives up to enemies, the fearful creatures that seek his refuge, His people are destroyed in a short time and his ancestors are always in exile. The gods including Indra attack his thunderbolt. shlokaH 22 etadeva.n vijAnanvai na dAsyAmi shachImimAm . indrANI.n vishrutAM loke shakrasya mahiShIM priyAm .. 22..\\ padavibhaagaH etat eva.n vijAnan vai na dAsyAmi shachIm imAm . indrANI.n vishrutAM loke shakrasya mahiShIM priyAm .. anvayaH etat eva.n vijAnan vai imAm shachIm na dAsyAmi . shakrasya priyAm mahiShIM indrANI.n loke vishrutAM.. pratipadaarthaH etat=This; eva.n=thus; vijAnan=knowing; vai=certainly; imAm=this; shachIm=Indrani; na dAsyAmi=not return; shakrasya=Indra's; indrANI.n=Indrani; priyAm=beloved; mahiShIM=queen; loke=in the world; vishrutAM= well-known; anuvaadaH Thus knowing this certainly, I will not return Sachi, who is known in the world as Indra's beloved queen. shlokaH 23 asyA hitaM bhavedyachcha mama chApi hitaM bhavet . kriyatA.n tatsurashreShThA na hi dAsyAmyaha.n shachIm .. 23..\\ padavibhaagaH asyAH hitaM bhavet yat cha mama cha api hitaM bhavet . kriyatA.n tat surashreShThAH na hi dAsyAmi aha.n shachIm .. anvayaH surashreShThAH yat asyAH hitaM bhavet cha mama api hitaM bhavet tat kriyatA.n. aha.n shachIm na hi dAsyAmi. pratipadaarthaH surashreShThAH=O best of the gods; yat=Whatever; asyAH=her; hitaM=best interest; bhavet=should be; cha=and; mama=my; api=also; hitaM=best interest; bhavet=should be; tat=that; kriyatA.n=may that be done aha.n=I; shachIm=Indrani; na=not; hi=indeed; dAsyAmi=will give anuvaadaH O best of the gods, whatever should be her best interest and also my best interest, that you all should do. I will not abandon Sachi. shlokaH 24 atha devAstamevAhurguruma~NgirasA.n varam . katha.n sunIta.n tu bhavenmantrayasva bR^ihaspate .. 24..\\ padavibhaagaH atha devAH tam eva AhuH gurum a~NgirasA.n varam . katha.n sunIta.n tu bhavet mantrayasva bR^ihaspate .. anvayaH atha devAH tam varam gurum a~NgirasA.n eva AhuH. bR^ihaspate mantrayasva. katha.n sunIta.n tu bhavet. pratipadaarthaH atha=Therefore; devAH=the gods; tam=that; varam=best; gurum=guru; a~NgirasA.n=descendents of sage angiras; eva=only; AhuH=requested; bR^ihaspateO brihaspati; mantrayasva=you should tell us; katha.n=How; sunIta.n=re-conciliation, solution; tu=indeed; bhavet=should be; anuvaadaH Therefore, the gods asked that great guru of Angirasas himself. O Brishaspati, you should tell us. How indeed should re-concilliation be done?. shlokaH 25 nahuSha.n yAchatA.n devI kiM chitkAlAntaraM shubhA . indrANIhitametaddhi tathAsmAkaM bhaviShyati .. 25..\\ padavibhaagaH nahuSha.n yAchatA.n devI kiMchit kAlAntaraM shubhA . indrANI-hitam etat hi tathA asmAkaM bhaviShyati .. anvayaH shubhA devI kiMchit kAlAntaraM nahuSha.n yAchatA.n. etat hi indrANI-hitam tathA asmAkaM bhaviShyati. pratipadaarthaH shubhA=good; devI=godess; kiMchit=some; kAlAntaraM=time interval; nahuSha.n=to Nahusha; yAchatA.n=we should ask; etat=this; hi=indeed; indrANI=Sachi; hitam=best interest; indrANI-hitam =best interest of Sachi; tathA=and also; asmAkaM=our; bhaviShyati=will be; anuvaadaH Sachi devi should ask Nahusha for some more time. This indeed will be in Sachi's best interest and also ours. shlokaH 26 bahuvighnakaraH kAlaH kAlaH kAlaM nayiShyati . darpito balavAMshchApi nahuSho varasaMshrayAt .. 26..\\ padavibhaagaH bahuvighnakaraH kAlaH kAlaH kAlaM nayiShyati . darpitaH balavAn cha api nahuShaH varasaMshrayAt .. anvayaH bahuvighnakaraH kAlaH. darpitaH nahuShaH varasaMshrayAt balavAn cha api kAlaH kAlaM nayiShyati. pratipadaarthaH bahuvighnakaraH=one who creates great obstacles; kAlaH=time; darpitaH=one who is filled with pride; nahuShaH=King Nahusha; varasaMshrayAt=from influence of blessing; balavAn=powerful; cha=and; api=also; kAlaH=time; kAlaM=end, death; nayiShyati=will lead; anuvaadaH A passage of time causes great obstacles. The proud King Nahusha, eventhough being powerful, due to the blessing (from Rishis), time will lead to his end. shlokaH 27 tatastena tathokte tu prItA devAstamabruvan . brahmansAdhvidamukta.n te hita.n sarvadivaukasAm . evametaddvijashreShTha devI cheyaM prasAdyatAm .. 27..\\ padavibhaagaH tataH tena tathA ukte tu prItAH devAH tam abruvan . brahman sAdhu idam ukta.n te hita.n sarvadivaukasAm . evam etat dvijashreShTha devI cha ayaM prasAdyatAm .. anvayaH tataH tena tathA ukte tu prItAH devAH tam abruvan . brahman idam sAdhu sarvadivaukasAm hita.n te ukta.n. dvijashreShTha etat evam cha ayaM devI prasAdyatAm .. pratipadaarthaH tataH=then, therefore; tena=by him; tathA=in that way; ukte=said; tu=indeed; prItAH=pleased devAH=the gods; tam=to him; abruvan=spoke; brahman=O brahmin; idam=this; sAdhu=good; sarvadivaukasAm=to all the gods; hita.n=best interest; te=your; ukta.n=speech; dvijashreShTha=O best of brahmins; etat=this; evam=thus; cha=and; ayaM=this; devI=goddess; prasAdyatAm=may she be beseeched anuvaadaH Then, that being said by him, the pleased gods replied. O brahmin !, this is good and in the best interest of all gods. O best one! that being so, may this godess be beseeched. shlokaH 28 tataH samastA indrANI.n devAH sAgnipurogamAH . UchurvachanamavyagrA lokAnA.n hitakAmyayA .. 28..\\ padavibhaagaH tataH samastAH indrANI.n devAH sAgnipurogamAH . UchuH vachanam avyagrAH lokAnA.n hitakAmyayA .. anvayaH tataH samastAH devAH sAgnipurogamAH lokAnA.n hitakAmyayA avyagrAH vachanam indrANI.n UchuH .. pratipadaarthaH tataH=therefore; samastAH=all; devAH=gods; sAgnipurogamAH=with Agni in front; lokAnA.n=of all the worlds; hitakAmyayA=keeping the best interest in mind; avyagrAHsteady, not agitated; vachanam=words; indrANI.n=to Devi Indrani; UchuH=said; anuvaadaH Therefore, all the gods, with Agni in front, keeping the best interest of the worlds in mind, said soothing words to Devi Indrani. shlokaH 29 tvayA jagadida.n sarva.n dhR^itaM sthAvaraja~Ngamam . ekapatnyasi satyA cha gachchhasva nahuShaM prati .. 29..\\ padavibhaagaH tvayA jagat ida.n sarva.n dhR^itaM sthAvaraja~Ngamam . ekapatnI asi satyA cha gachchhasva nahuShaM prati .. anvayaH tvayA ida.n sarva.n sthAvaraja~Ngamam jagat dhR^itam. satyA ekapatnI asi cha nahuShaM prati gachchhasva .. pratipadaarthaH tvayA=by you; ida.n=this;sarva.n=entire; sthAvaraja~Ngamam=movable-immovable property; jagat=world; dhR^itaM=carried; satyA=truthful; ekapatnI=the virtuous wife; asi=I am; cha=and; nahuShaM=King Nahusha; prati=toward; gachchhasva=you should go; anuvaadaH This entire movable-immovable world is carried by you. You are the only true wife of Indra, and you should go to King Nahusha. shlokaH 30 kShipra.n tvAmabhikAmashcha vinashiShyati pArthivaH . nahuSho devi shakrashcha suraishvaryamavApsyati .. 30..\\ padavibhaagaH kShipra.n tvAm abhikAmaH cha vinashiShyati pArthivaH . nahuShaH devi shakraH cha suraishvaryam avApsyati .. anvayaH devi kShipra.n cha tvAm abhikAmaH pArthivaH nahuShaH vinashiShyati cha shakraH suraishvaryam avApsyati pratipadaarthaH devi=O godess; kShipra.n=quickly; tvAm=you; abhikAmaH=desiring wishing; cha=and; pArthivaH=King; nahuShaH=Nahusha; vinashiShyati=will be destroyed; cha=and; shakraH=Indra; suraishvaryam=supremacy over Suras; avApsyati=will get; anuvaadaH O godess, and quickly, the King Nahusha, who is desiring you, will be destroyed and Indra will get supremacy over Suras. shlokaH 31 eva.n vinishchaya.n kR^itvA indrANI kAryasiddhaye . abhyagachchhata savrIDA nahuSha.n ghoradarshanam .. 31..\\ padavibhaagaH eva.n vinishchaya.n kR^itvA indrANI kAryasiddhaye . abhyagachchhata savrIDA nahuSha.n ghoradarshanam .. anvayaH indrANI savrIDA eva.n vinishchaya.n kR^itvA kAryasiddhaye ghoradarshanam nahuSha.n abhyagachchhata pratipadaarthaH indrANI=Godess Indrani; savrIDA=with modesty, bashfulness; eva.n=thus; vinishchaya.n=having determined; kR^itvA=having done; kAryasiddhaye=in the preparation of action; ghoradarshanam=displaying terrible form; nahuSha.n=to Nahusha; abhyagachchhata=went; anuvaadaH Indrani with modesty, having determined the course of action, went to the terrible frightening Nahusha. shlokaH 32 dR^iShTvA tAM nahuShashchApi vayorUpasamanvitAm . samahR^iShyata duShTAtmA kAmopahatachetanaH .. 32..\\ padavibhaagaH dR^iShTvA tAM nahuShaH cha api vayorUpasamanvitAm . samahR^iShyata duShTAtmA kAmopahatachetanaH .. anvayaH duShTAtmA nahuShaH tAM vayo-rUpa-samanvitAm dR^iShTvA cha api samahR^iShyata kAma-upahata-chetanaH .. pratipadaarthaH duShTAtmA=evil soul; nahuShaH=King Nahusha; tAM=her; vayo-rUpa-samanvitAm=one who is associated with beauty and age; dR^iShTvA=having seen; cha=and; api=also; samahR^iShyata=was thrilled; kAma-upahata=filled with lust; chetanaH=thoughts; kAma-upahata-chetanaH=one whose thoughts are filled with lust. anuvaadaH King Nahusha,the evil soul, upon seeing, her beauty, was thrilled and filled with lustful thoughts. =========================== END Section 12 ===========================